________________
PGGC
169 इचाइसुजुचीहिं सो तीए निरुचरोहा विडियो।जह अरिकेसरिसहिमोजिणधम्मे निचलो जाओ॥११४॥ तोपभणइ अमरगुरु | भवजलहितरी तुमम संपेचा। उम्मम्गपयट्टा उक्यिा जिणषम्ममम्गम्मि ॥११५॥ इय तेण कहविगमिओ वरिसो कटेण जुगसमाणो
सो।पचे य लम्गसमए रमा वीवाहिया वाला॥११६॥तीए समं विसयमुहं पंचपयारं तओ अणुहवंतो। इंदुव्व देवलोए गयंपि कालं न याणेइ ॥११७॥ अप्पाणं अमरगुरू अहनया सुमिणयम्मिरियणिमुहे । करहारुदं पिच्छइ गच्छंतं दाहिणदिसाए॥११८॥ चिंतइ जइ सच्चमिणं तो महआउक्खओ समासबो । घाउक्खोहाईहिय किंपुण सुमिणाई दीसंति॥११९॥ इयसो भणइ नरिंदं पुच्छह देविममाउणो | सेसं । देविसयासे ने त भणइ निवो सयं पुच्छ॥१२०॥ अप्पुटा सा साहइ सव्वं से सुमिणवइयरं देवी । भणइ य तुह दस मासा सेसोआउस्स तो सोवि ॥१२१॥ मणइ मह धम्मजणणी! धम्मगुरू संति संपयं कत्थ ? । जंपइ देवी जोयणसए दिवइहे पुराणपुरे अकुर्वतां स्वयमेवाकथयतां च लोकानाम् ॥११३॥ इत्यादिसुयुक्तिमिः स तया निरुत्तरस्तथा विहितः । यथाऽरिकेसरिसहितो जिनधर्मे निबलो जातः ॥११॥ ततः प्रमणत्यमरगुरुर्मवजलधितरी त्वमस्माकं संप्राप्ता । यदुन्मार्गप्रवृत्ताः स्थापिता जिनधर्ममार्गे ॥११५॥ इति तेन व्यमपि गमितो वर्षः कष्टेन युगसमानः सः। प्राप्ते च लग्नसमये राजा विवाहिता बाला ॥११६॥ तया समं विषयसुखं पञ्चप्रकारं ततोअनुभवन् । इन्द्र इव देवलोके गतमपि कालं न जानाति ॥११७॥ आत्मानममरगुरुरथान्यदा स्वप्ने रजनीमुखे । करभारूंदं पश्यति गच्छन्तं दक्षिणदिशि ॥११८॥ चिन्तयति यदि सत्यमिदं ततो ममायुःक्षयः समासनः । धातुक्षोमादिभिश्च किन्तु स्वप्ना दृश्यन्ते ॥११९॥ इति स | मणति नरेन्द्रं पृच्छत देवी ममायुषः शेषम् । देवीसकाचे नीत्वा तं मणति नृपः स्वयं पृच्छ ॥१२०॥ अपृष्ठा सा कथयात सर्व तस्य स्व
...
Jain Educati
o nal
For Personal & Private Use Only
library.org