________________
170
॥8॥१२२॥ वो अमरगुरू जंपइ रायं देवि च खमह अवरदं । किपि मए, संपइ मह सरणं ताण पयकमळ ॥१२शाभणइ सगग्गय
वण नरनाहोवि बुह! तुज्झ अबराहा । तीरंति केवि सहिउं इको पुण दुकरं खमित्रं ॥१२४॥ इहलोयपारलोइयसुइसयसंपत्तिकारणं देवी । चंपयमाला देसंतराओ जं आणिया तुमए ॥१२५।। सदाविय तस्स सुयं तस्स पए ठगवए नरवरिंदो । सम्माणिऊण विविहं पञ्चक्खं रायलोयस्स ॥१२६।। कारइ कारागारं सुनं घोसावए अमारिं च । दावेइ अमरगुरुणा दाणं अघाइदीनाणं ॥१२७॥ सम्माणइ साहम्मियवगं सव्वंपि तह य कारवइ । जिणमंदिरेसु मणनयणसुइयअट्ठाहियामहिम ॥१२८॥ इय एक्माइक्कालधम्मकिच्चं कराविउँ सयलं । धम्माइकजजोगं परं अप्पाविउंदविणं ॥१२९॥ अइजविणवाहणाई अप्पावेउ तहेव वरसुहढे ।मम्गसहाए दाउंकाउं अनपि जं किचं ॥१३०॥ आपुच्छिऊण बहुयाइं रज्जकज्जाई धम्मकज्जाई । अणुरूवम्मि य लग्गे अणुकूलतुं च सउणेसु ॥१३१॥ प्नव्यतिकरं देवी। मणति च तव दश मासाः शेष आयुषस्ततः सोऽपि ॥१२१॥मणति मम धर्मजननि !धर्मगुरवः सन्ति सांप्रतं कुत्र । लल्पति देवी योजनशते दिवाब्ये पुराणपुरे ॥१२२॥ ततोऽमरगुरुर्जल्पति राजानं देवीं च क्षमध्वमपराद्धम् । यत् किमपि मया, संप्रति मम शरणं तेषां पादकमलम् ॥१२॥ भणति सगद्गदवचनं नरनाथोऽपिबुध! तवापराधाः शक्यन्ते केऽपि सोढुमेकः पुनर्दुष्करःक्षमितुम् ॥१२॥ऐहलोकिकपारलोकिकसुखशतसंपत्तिकारणं देवी । चम्पकमाला देशान्तराद् यदानीता त्वया ॥१२५॥ शब्दयित्वा तस्य सुतं व पदे स्थापयति नरवरेन्द्रः । सम्मान्य विविध प्रत्यक्ष राजलाकस्य ॥१२६॥ कारयति कारागारं शून्यं घोषयत्यमारिंच दापयत्यमरगुरुपादानमन्धादिदीनेभ्यः ॥१२७॥ सम्मानयति साधर्मिकवर्ग सर्वमपि तथा च कारयति । जिनमन्दिरेषु मनोनयनसुखदाष्टाहिकामहिमानम् ॥१२८॥ इत्येवमादि तत्कालधर्मकृत्यं कारयित्वा सकलम् । धर्मादिकार्ययोग्यं प्रचुरमर्पयित्वा द्रविणम् ॥१२९॥ अतिजविवाहनान्यपयित्वा तववरसुमटान् । मार्गसहा
कन्कन्छ
८५॥ .
Jain Educ
a III
tional
For personal
Private Use Only
tainelibrary.org