________________
171
**MMMM
000000000000000000000000
अणुगतूणं पढम पयाणयं नरवरेण अमरगुरू । पव्वज्जागहणत्यं विसजिओ स बहुमाणेण ॥१३२।मगजिनमरणमहिमाइधम्मकम्माई अम्गओ चेव । अप्पियदव्वेहि धम्मिएहि सयलाई कारितो ॥१३॥ सिरिसमयजलहिकेवलिपयमूले तुरिकमेव गंतणं । पडिवजिवि | पव्वजं सासयसोक्खं गओ मोक्वं ॥१३॥ ___अह रायपुव्ववल्लहदुल्लहदेवीइ दूरमुवयरि। बहुकूडकबहभरिया भणिया पब्वाइया सुलसा ॥१३५॥मयदकिपि कलंक चपयमालाए ठवसु जेण इमं । विसमीसत्तणसकियमहुभोयणमिव निवो चयइ ॥१३६॥ पव्वाइया पयंपइ इमीए रमणीगुणेहिंपवरेहिं । बहुमाणपयं अप्पा न ठाविओ नरवरिंदस्स ॥१३७॥ किंपुण सो मृढप्पा इय मनइ ठाविओ हमेयाए । जिलदेसिपम्मि पम्मे परमप्पयपरमहेउम्मि ॥१३८॥ ता तीए धम्मभंसे कयम्मि रायावि चिंतिही एसा। जह भणइ तहा न कुणइ इस वायासचमिचमिण ॥१३९॥ | यान् दत्त्वा कृत्वाऽन्यदपि यत्कृत्यम् ॥१३०॥ आपृच्छय बहुक्मनि राज्यकार्याणि धर्मकार्याणि । अनुरूपे व सग्नेनुकूलेषु च शकुनेषु | ॥१३१॥ अनुगम्य प्रथम प्रयाणकं नरवरेणामरगुरुः । प्रव्रज्याग्रहणार्थ विसृष्टः स बहुमानेन ॥१३२॥ मार्गजिनमानमहिमादिधर्मकाण्यात
एव । आर्पितद्रव्यैर्धार्मिकः सकलानि कारयन् ॥१३३॥ श्रीसमयजलाधकेवलिपादमूले त्वरितमेव गत्वा । प्रतिपय प्रवज्यां शाश्वतसौख्यंगतो | मोक्षम् ॥१३॥ । अथ राजपूर्ववल्लमदुर्लभदेव्या दूरमुपर्य । बहुकूटकपटभृता मणिता प्रबानिका सुलसा ॥१३५॥ भगवति! कमपि कई चम्पकमालायां स्थापय येनेमाम् । विषमित्रत्वशहितमधुभोजनमिव नृपस्त्यजति ॥१३६॥ प्रवानिका प्रजल्पत्यनया रमणीगुणः प्रवरैः । बहुमानपदमात्मा न स्थापितो नरवरेन्द्रस्य ॥१३७॥ किन्तु स मूढात्मेति मन्यते स्थापितोऽहमेतया । जिनदेशिते धर्मे परमपदपरमहेतौ ॥१३८॥ तस्मातस्या धर्म
*
Jain Educati
o
n
For Personal & Private Use Only
nelibrary.org