SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ 172जाता तत्व जइस्सं वच्छे । पच्छा कलंकदाणेवि । तुज्या गणोरहस्तलो हीही संपुषफल्लफलो ॥१४०॥ इय निच्छयं विहे पत्ता ब्वाइया नियमदीए । दुल्ल्यादेवीवि तयं पइदिणमुक्याइ सक्सेिस ॥१४॥ ततो पइदियहं सा उवायसयसंकुला विचितेइ । कोषु उवाओ जिणधम्मभंसणे होज ईए?॥१४२॥ ९ नायं जह एसा पत्युत्ता तो पभायम्मि | गंतुं वीए सयासे आसीवारण तो१८६॥ सेउं ॥१४३॥ पुत्वउवायं साहेमि तीइ पकरेमि रक्सण्हवणाई । ओबाइयमाईयं इच्छावावेमि कालीए ॥१४४॥ इस चिंतिउं पभाए पचा देवीए वासभवणम्मि। पडिहारीए सा पुव्वसंगया भणइ एवं ॥१४५॥ साहसु मं देवीए, साबिहुतंकुणइ भणइ एवं च । | को आएसो तीए सचि विसज्जेहि दाराओ ॥१४६॥ देवीए इय मणिए पडिहारी विनवेइ जह एसा । देवीए दडव्वा मा पसायं विहेऊण ॥१४७॥ एवं होउचि तो भणिए देवीइ, तं पवेसेइ । उवविद्वा आसीसं दाउं सा भणइ एगंते ॥१४८॥ देवीए नत्यि भ्रंशे कृते राजापि चिन्तयिष्यत्वेषा । यथा मणति तथा नकरोतीति वाचामत्वमात्रमिदम् ॥१३९॥ तस्मात्तत्रैव यतिष्ये वत्से ! पश्चात् कल दानेनापि । तव मनोरववृक्षो भविष्यति संपूर्णफुल्लफलः ॥१४०॥ इति निश्चयं विधाय प्रामा प्रवाजिका निजमठिकायाम् । दुर्लभदेव्यपि तां प्रतिदिनमुपचरति सविशेषम् ॥१४॥ ततः प्रतिदिवसं सोपायशतसंकुल विचिन्तयति । को नूपायो जिनधर्मभ्रंशने मवेदेतस्याः॥१४२॥ हुं ज्ञातं यवैषाप्राप्तपुत्रा ततः प्रमाते । गत्वा तस्याः सकाश आशीर्वादेर तोषयित्वा ॥१४२॥ पुत्रोपावं कथयामि तस्याः प्रकरोमि रक्षास्नपनादि । उपयाचितादिकमेवयामि काल्याः ॥१४४॥ इति चिन्तयित्वा प्रमाते प्राप्ता देव्या बासमवने । प्रतिहार्या सा पूर्वसंगता भणति तामेवम् ॥१४५॥ कथय मां देव्यै, सापि हि तत् करोति मणलेवं च । क मादेशस्तस्या झटिति विसृज द्वारात् ॥११६॥ देव्येति मणिते | शाप्रतिहारी विज्ञपयति यथेषा । देया द्रष्टव्या मयि प्रसादं विधाय॥१४७॥ एवं भवत्विति ततो भणिते देव्या, वां प्रवेशयति । उपविष्टाIMond 100Rememewomeneer 0000000NORaonoswwws या।८६॥ For Personal & Private Use Only. nelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy