________________
173
उन्न्
पुत्तो पुत्तविहूणासु वल्लहासुपि । कालेणगलइ पिम्मं तह य अपुताण न हु सुगई ॥१४९॥ ता कुण मह भणियं गिण्ह मूलियं रक्तकंडयसमेयं । मंतपवित्तं ण्हवणाइयं चकारेह मह हत्या ॥१५०॥ तह कालीदेवीए पूर्व काऊण तप्पणापुव्वं । सुयक्सियं ओवाइयमि|च्छसु तुह जेण होइ सुओ ॥१५१॥ इय वुत्ता सम्मत्ते अखोहणिज्जा सईदर्विदेहि । देवेहिं सा जंपइ धुत्तारसि जइ जणं अन्न ॥१५२॥ जिणवयणभावियाण अवगयदुहरूवभवसरूवाणं । तुम्हारिसीण वयण न कमेइ विसंव अमयम्मि ॥१५॥ पुत्तविहणा सिच्चाइ पलवियं जंतए अइवियड्ढे!। इत्थीरयणाण हुति कइ सुया जेण चक्कीण ?॥१५४॥ जम्मंतरपत्ताणवि पुव्वभकभत्थपेमवसगाणं । सहसा उ. |ल्लावा तदभिहाणगन्मा पयति ॥१५५।। होइ इह अपुत्ताण न य सुगई, मोहविलसियमिमंपि । पुत्ता अवंभहेऊ बंमे धम्मो तओ | सुगई ॥१५६॥ पुत्तेहि जइ सम्गो होइ तओ गड सुयरी पढमं । साणी वा सउणी वा कमढी वा गच्छिही सगं ॥१५७|| जइ रक्ख
शिषं दत्त्वा सा भणत्येकान्ते ॥१४८॥ देव्या नास्ति पुत्रः पुत्रविहीनासु वल्लभास्वपि । कालेन गलति प्रेम तथा चापुत्राणां न हि सुगतिः | ॥१४९॥ तस्मात्कुरु मम भणितं गृहाण मूलिकां रक्षाकाण्डकसमेताम् । मन्त्रपवित्रां स्नपनादिकं च कारय मम हस्तेन ॥१५०॥ तथा काली-| देव्याः पूनां कृत्वा तर्पणापूर्वम् । सुतविषयमुपयाचितमिच्छ तव येन भवति सुतः ॥१५१॥ इत्युक्ता सम्यक्त्वे ओमणीया सेन्द्रवृन्दैः । देवैः सा जल्पति प्रतारयसि यदि जनमन्यम् ॥१५२॥ जिनवचनमावितेष्ववगतदुःखरूपभवस्वरूपेषु । युष्मादृशीनां वचनं न कामेद् विषमिवामृते | ॥१५३॥ पुत्रविहानाऽसीत्यादि प्रलपितं यत् त्वयाऽतिविदग्धे !। स्त्रीरत्नानां भवन्ति कति सुता येन चक्रिणाम् ! ॥१५४॥ जन्मान्तरप्राप्ता| नामपि पूर्वभवाभ्यस्तप्रेमवशगानाम् । सहसोल्लापास्तदभिधानगर्माः प्रवर्तन्ते ॥१५५॥ भवतीहापुत्राणां न च सुगतिः, मोहविलसितमिदमपि। पुत्रा अब्रह्महेतवो ब्रह्माणि धर्मस्ततः सुगतिः ॥१५६॥ पुत्रैर्यदि स्वगों मवति ततश्चागी शूकरी प्रथमम् । शुनी वा शकुनिर्वा कमी वा गच्छेत् |
Educati
o
nal
For Personal & Private Use Only
STM inelibrary.org