________________
सु० च०
112011
Jain Educa
174 कंडयाई पुत्तं जणयंति तो न हु अपुतो । जायइ जयम्मि कोबि हु, जणं मुद्दा मा भ्रमाडेसु || १५८ || जंपि पलचं कालीइ पूयमिच्चाइ, तत्थ का काली । किंव सुरमंसर्गिद्धाइसाइणीएवि देवतं ? ।। १५९ ।। मोत्तूण जिणं जिणमयट्ठिए य अन्नं अहं न वंदामि । वरकरिवरम्मि चडिउं को खरक्खंधं समारुहइ ? ॥ १६० ॥ इय एवं जुतीहि धुत्ती सुनिवारियावि नोट्टाइ । पडिहारीए बाहाहि घरिय निव्वासिया तत्तो ॥१६१ ॥ कोवेण धमधमंती सुमरइ सा पुव्वसाहियं विज्जं । सुमरियमित्ता पत्ता किं कायव्वंति सा भइ ॥ १६२॥ पव्वाइया पर्यपर एसा नियनाणगव्विया पावा । मज्झवि कुणइ अवन्नं ता जीवंती जहा एसा ॥ १६३ ॥ सारीरमाणसाई दुहाई अणुहवइ रायपरिचत्ता । सीलविसयं कलंकं तह एईए पयासेह ॥ १६४ ॥ तो विज्जादेवीए रयणीइ समागयस्स नरवइणो । वासभवणे रमतो सह तीए दंसिओ पुरिसो ॥ १६५ ॥ राया जा अवलोयइ सविसेसं ता अदंसणं पत्तो । सो सहसा, तो राया विम्हइयमणो विचितेइ ॥ १६६ ॥ एईए रूवस्वर्गम् ॥ ११७|| यदि रक्षाकाण्डकादयः पुत्रं जनयन्ति ततो न खल्वपुत्रः । जायते जगति कोऽपि हि, जनं मुधा मा भ्रमण ॥ ११८ ॥ यदपि प्रलप्तं काल्याः पूजामित्यादि, तत्र का काली । किंवा सुरामांसगृद्धातिशायिन्या अपि देवत्वम् ! ॥ ११९ ॥ मुक्त्वा जिनं बिनमतस्थितांश्चान्यमहं न वन्दे । वरकरिवरे चटित्वा कः खरस्कन्धं समारोहति ! ॥ १६० ॥ इत्येवं युक्तिभिर्धृर्ता सुनिवारितापि नोचिष्धतेि । प्रतिहार्या बाहुभ्यां घृत्वा निर्वासिता ततः ॥ १६९ ॥ कोपेनोद्धमन्ती स्मरति सा पूर्वसाधितां विद्याम् । स्मृतमात्रा प्राप्ता किं कर्तव्यमिति सा भणति ॥ १६२॥ प्रत्राजिका प्रजल्पत्येषा निजज्ञानगर्विता पापा । ममापि करोत्यवज्ञां तस्माज्जीवन्ती यथैषा ॥ १६३ ॥ शारीरमानसानि दुःखान्यनुभवति राजपरित्यक्ता । शीलविषयं कलहं तथैतस्याः प्रकाशय ॥१६४॥ ततो विद्यादेव्या रजन्यां समागताय नरपतये । वासमवने रममाणः सह तथा दर्शितः पुरुषः ॥ १६५ ॥ राजा यावदवलोकते सविशेषं तावददर्शनं प्राप्तः । स सहसा, ततो राजा विस्मितमना विचिन्तयति ॥ १६६ ॥
For Personal & Private Use Only
볶이
॥८७॥
jainelibrary.org