________________
Jain Educat
175
मोहियहियओ बिज्जाहरो इमो कोबि । पच्छन्नो पवित्र विद्धी ! इत्थीसहावस्स ॥ १६७॥ नय धिप्पइ सुसजेहि न हु विणइहि गुणिहि, नहु लज्जह नय माणिण नय चाडुयसइहिं । नय स्वरकोमलवयणि न विहवि न जोव्वणिण, दुम्मेज्झउं मणु महिलहं चितह आयरिण || १६८ ॥ जो जाइ जुवइवग्गे सब्भावं मयणमोहिओ पुरिसो । दुत्तरदुक्खसमुद्दे निवडइ सो नत्थि संदेहो ॥ १६९॥ जिणवयणभावियावि हु निम्मलकुलसंभवावि धीरावि । जइ एसावि कुसीला का गणणा इयरनारीणं १ ॥ १७० ॥ इव तीए विरचमणो राया चिंतेइ मज्झ भोगखमा । नूणं न होइ एसा तहावि संभासणीया मे ॥ १७१ ॥ जेणुवयारो सो कोइ तीए जिधम्मदाणओ विडिओ | भवसयपरंपरासुवि पडिउवयारे न जस्स खमो || १७२॥ किञ्च । वायसविहालियभोयणं तु को भुंजितं समहिलसइ ? | अमयंव छिप्पछितं न भोगमरिहे विउसाण || १७३ || इय तीए अंगसंगे संगोविऊण अप्पणो चित्तं । संवरिडं आगारं वीए सयासम्मि संपत्तो एतया रूपमोहितहृदयो विद्याधरोऽयं कोऽपि । प्रच्छन्नः प्रतिपन्नो घिग् धिक् स्त्रीस्वभावम् ॥ १६७॥ नच गृह्यते सुस्नेहैर्न च विनयैर्गुणैः, न हि लज्जाभिर्नच मानेन नच चाटुकशतैः । नच खरकोमलवचनेन न विभवेन न यौवनेन, दुर्ग्राहं मनो महिलानां चिन्तयतादरेण ॥ १६८ ॥ यो याति युवतिवर्गे सद्भावं मदनमोहितः पुरुषः । दुस्तर दुःखसमुद्रे निपतति स नास्ति संदेहः ॥ १६९ ॥ जिनवचनमावितापि हि निर्मलकुलसंभवापि धीरापि । यद्येषापि कुशीला का गणनेतरनारीणाम् ॥ १७० ॥ इति तस्यां विरक्तमना राजा चिन्तयति मम भोगक्षमा । नूनं न भवत्येषा तथापि संभाषणीया मे ॥ १७१ ॥ येनोपकारः स कोऽपि तया जिनधर्मदानतो विहितः । भवशतपरम्परास्वपि प्रत्युपकारे न यस्य | क्षमः ॥ १७२ ॥ वायसविदालितभोजनं तु को भोक्तुं समभिलषते । अमृतं वा भिक्षास्पृष्टं न भोगमर्हति विदुषाम् ॥ १७३ ॥ इति तस्या अङ्गसङ्गे संगोप्यात्मनश्चित्तम् । संवृत्याकारं तस्याः सकाशे संप्राप्तः ॥ १७४ ॥ पूर्वस्थित्या ततस्तयाभ्युत्थितः स्थितः शय्यायाम् । संभाष्य
For Personal & Private Use Only
ainelibrary.org