________________
सु०च०
॥८८॥
176 . ॥१७४॥ पुनर्मिए तत्तो तीए अमुडिओ ठियो सिज्ज । संभासिवि खणमेग पुणोवि उद्देइ नरनाहो ॥१७५॥ इस पइदिणपि एवं |शक संभासाई करेइ नरनाहो । नो पुण तणुसंभोग तो सा एवं विचितेइ ॥१७६॥ किं कारणं नरिंदो मंदसिणेहो पईव इव दाउं । खणमेगं दरिसावं पुणोवि असणीहोइ ? ॥१७७॥ तो ओगिव्हिय सई करेइ चूडामणीइ उवओगं । पन्चाइयविजाए पिच्छइ विलसियमसेसपि ॥१७८|| तहवि न पोसलेसपि वहइ तस्सुवरि चिंतए एवं । भोगतरायमेयं तु मज्झ छम्मासगमणिज्जं ॥१७९॥ किंचंतरायमेए भोगा धम्मस्स मोहक्सगेहिं । सेविजंति बुहेहिं अणाइअन्भासनडिएहिं॥१८०॥ ता एएसि विग्घे सविसेस उज्जमेमि धम्मम्मि। सोच्चिय जे सयलसुहाण कारण इय विचितेउं ॥१८॥ कईयावि महुरकलयंठकंठ सज्झाइ पयट्टइ, कईयावि गहियसुअंधकुसुम देव|च्चणि बट्टइ । कईयावि बहुभवभमणभावण मणि भावइ, कईयावि सुद्धरम्मि जिणधम्मि लीण मणु ठावइ ॥१८२॥ इय एव विणोएहि क्षणमेकं पुनरप्युत्तिष्ठति नरनाथः ॥१७॥ इति प्रतिदिनमप्येवं संभाषादीन् करोति नरनाथः । नो पुनस्तनुसंभोग ततः सैवं विचिन्तयति । ॥१७६॥ किं कारणं नरेन्द्रो मन्दस्नेहः प्रदीप इव दत्त्वा । क्षणमेकं दर्शनं पुनरप्यदर्शनीभवति ! ॥१७७॥ ततोऽवगृह्य शब्दं करोति चूडामणेरुपयोगम् । प्रवाजिकाविद्यायाः पश्यति विलसितमशेषमपि ॥१७॥ तथापि न प्रद्वेषलेशमपि वहति तस्योपरि चिन्तयत्येवम् । भोगान्तराय एष तु मम षण्मासगमनीयः ॥१७९॥ किश्चान्तराय एते मोगा धर्मस्य मोहवशगैः । सेव्यन्ते बुधैरनावभ्यासनटितैः ॥१८०॥ तत एतेषां विघ्ने सविशेषमुद्यच्छामि धर्मे । स एव यत् सकलसुखानां कारणमिति विचिन्त्य ॥१८१॥ कदापि मधुरकलकण्ठकण्ठं स्वाध्याये प्रयतते, कदापि गृहीतसुगन्धकुसुमा देवार्चने वर्तते । कदापि बहुमवभ्रमणभावनां मनसि भावयति, कदापि शुद्धरम्ये जिनधर्मे लीनं मनः स्था- ॥८८॥ पयति ॥१८२॥ इत्येवं विनोदैर्दिनं गमयति कुमतिरहितसखीजनसहिता । सामायिकानुष्ठानपरा गमयति रजनिमरतिरहिता ॥१८३॥ अथा
For Personal & Private Use Only
Jain Educat
onal
hinelibrary.org