________________
177
।
PNNN&MMMMMMMMMMM4
दिणं गमइ कुमइरहियसहियणसहिया। सामाइयअणुटाणपरा गमइ रयणि अरइरहिया ॥१८॥ अह अबदिणे भणिया महल्लियाए रह|म्मि सा देवी। किंतइए सनरिंदो मंदसिणेहोव्व पडिहाइ ?॥१८४॥चंपयमाला जंपइ चदकलाणंव रमणरमणीणं । घडणाई विहडणाई पुणोवि घडणाई कालवसा ॥१८५॥ किश्च । चइयवञ्चिय विसया किंपागफलंब विरसपरिणामा। वे जइसयमेव न संपडंति ता एत्थ किमजुतं?॥१८६॥ सा मणइ होउ एवं किंपुण परपुरिससंगमपवाओ । लोयम्मि तुम्ह वट्टइ सो घटइ सुयणहिययाई ॥१८७॥ जंपइ चंपयमाला केण पयारेण तं जणो भणइ ? सा भणइ किर रमिज्जइ तुमए विज्जाहरो कोइ ॥१८८॥ चंपयमाला चिंतइ सच चूडामणीए
जं नायं । लोएमि इय अकिची पयासिया तीइ, तो भणइ ॥१८९॥ तह कहवि जइस्सं सज्जणाण तुम्हारिसाण वयणाई। परदुक्खदु|| क्खियाणं हवंति अइउज्जलाईजहा॥१९०॥ भणिऊण पसायं सावि उहिया नरवरोवि समयम्मि । वासभवणम्मि पत्तो चंपयमालाए |
न्यदिने भणिता महत्या रहसि सा देवी । किं त्वयि स नरेन्द्रो मन्दस्नेह इव प्रतिभाति ? १८१॥ चम्पकमाला जल्पति चन्द्रकलानामिव रमणरमणीनाम् । घटनानि विघटनानि पुनरपि घटनानि कालवशात् ॥१८५॥ त्यक्तव्या एव विषयाः किम्पाकफलमिव विरसपरिणामाः । ते यदि स्वयमेव न संपतन्ति तदात्र किमयुक्तम् ॥१८६॥ सा भणति भवत्वेवं किन्तु परपुरुषसंगमप्रवादः । लोके तव वर्तते स घट्टते सुजनहृदयानि ॥१८७॥ जल्पति चम्पकमाला केन प्रकारेण तज्जनो भणति है। सा मणति किल रम्यते त्वया विद्याधरः कोऽपि ॥१८८॥ चम्पकमाला चिन्तयति सत्यं चूडामणेर्यज्ज्ञातम् । लोकेऽपत्यकीर्तिः प्रकाशिता तेन, ततो मणति ॥१८९॥ तथा कथमपि यतिष्ये सज्जनानां युष्मादृशां वदनानि । परदुःखदुःखितानां भवन्त्यत्युज्वलानि यथा ॥१९०॥ भणित्वा प्रसाद साप्युत्थिता नरवरोऽपि समये । वासभवने प्राप्तश्चम्पकमालयेति भाणितः ॥१९॥ नरशिरश्चूडामणेस्तव शक्नोति न कोऽपि गुणगणं गणयितुम् । प्रत्यक्षष्टदोषेऽपि परिजने यस्येयं करुणा॥
Jain Educ
a
tional
For Personal & Private Use Only
jainelibrary.org