________________
m
च.
इय भणियो॥१९॥नरसिरचूडामणिणो तुह तरह न कोई गुणगणं गणि। पचक्खदिदोसेवि परियणे जस्स इय करुणा॥१९२॥ उच्छि?भोयणस्सव चचे भोगे तए महतणुस्स। चूडामणीए दाउं उवोग इय मए नाय॥१९३॥ जह सिज्जाए पुरिसो पिएण दिट्टो मए सह लुलंतो। लोएवि इय अकिची दिन्नुवओगे पुणो नाया ॥१९४॥ जणपच्चक्खं ता किंचि देह मह नाह दारुणं दिव्यं जेणेस अयसपडहो कज्जतो विरमए मम ॥१९५॥ दिव्बुत्तिना जुतिं तह नियनाहस्स परिकहिस्सामि । परपुरिसदसणं इंदियालतुलं जहा मुणइ ॥१९६॥ मणइ निवो कइया तं कायव्वं, भणइ सा पभायम्मि। किं पुण तं, परमहल्लयाणं जं संमयं होडी ॥१९७।। एवं होउत्ति तो भणि आपुच्छिउं च तं देवि । विहियतस्समयकिच्चो सुत्तो अन्नत्य गंतूणं ॥१९८॥ अह पडिबुद्धो चितइ निसावसाणम्मि कहवि दिव्ववसा । जइ एसान विसुज्झइ ता दुत्तरमम्द बसणमिणं ॥१९९॥ इय पुणरुतं चिंताउरस्स दोलायमाणहिययस्स । ॥१९२॥उच्छिष्टभोजनस्येव त्यक्ते भोगे त्वया मम तनोः।चूडामणौ दत्त्वोपयोगमिति मया ज्ञातम्॥१९॥यथाशय्यायां पुरुषः प्रियेण दृष्टो मया यह कोठन् । लोकेऽपीत्यकीर्त्तिर्दत्तोपयोगे पुनर्माता ॥१९॥ जनप्रत्यक्षं तस्मात्किञ्चिद् देहि मम नाव ! दारुणं दिव्यम् । येनषोऽयशःपटहो वाद्यमानो विरमति मम ॥१९५॥ दिव्योत्तीर्णा युक्ति तथा निननाथं परिकथयिष्यामि । परपुरुषदर्शनमिन्द्रजालतुल्यं यथा जानाति ॥१९६॥ मणति नृपः कदा तत्कर्तव्यम्, भणति सा प्रभाते । किं पुनस्वत्, पौरमहतां यत् समतं भवेत् ॥१९७॥ एवं भवत्विति सको भणित्वाऽपृच्छय च तां देवीम् । विहिततत्समयकृत्यः सुप्तोऽन्यत्र गत्वा ॥ १९८॥ अथ प्रतिबुद्धश्चिन्तयति निशावसाने कथमपि दिव्यवशात् । योषा न विशुद्यति तदा दुस्तरमस्माक व्यसनमिदम् ॥१९९॥ इति भृशं चिन्तातुरस्य दोलायमानहृदयस्य । सूचितमथ | कालनिवेदकेन सूरोद्गमस्वरूपम् ॥२००॥ इति श्रुत्वा परिचिन्तयति शुध्यत्येषा सुनिश्चितं दिव्ये । दिव्यमपि दिव्यवाण्या सूचितं भव
GOGGNawasana
O
Jain Ede
r
ational
For Personal & Private Use Only
21
ainelibrary.org