________________
178
COOOOOOOOO
सूइयमह कालनिवेयएण मुरूगमसरूवं ॥२०॥ तपथा
"आसीस्त्वं निशि राजभक्तहृदयेतीालुना बजिणा, प्रातः शक्ति एवं दिव्यपदवीं गत्वात्मनः शुद्धये ।
वाचापितवार्चितापकतलादाकृष्य मुक्तो बहिः, प्राच्यासो नृप ! तप्तमाषक इव प्रद्योतनो घोतते ॥" इय सो परिचितइ सुज्झइ एसा सुनिच्छियं दिल्वे । दिव्वंपि दिव्ववाणीए सूइयं होउ इममेव ॥२०१॥ तो विडियगोसकिच्चो सदाविय परिजणं पुरजणं च । धम्माहिगरणिए तह पभणइ एवं जहा भो भो ! ॥२०२॥ चंपयमाला देवी दुस्सीला एरिसो जणपवाओ। देवीए सुओ सा मणइ दिव्यसुच्चिय जिमिस्सं ॥२०॥ निच्छिओ मं तं पुण तत्चमासओ वा करे सामगिं । भणइ जणो पामरवयणमिचो कि इस जुच? ॥२०४॥ भणइ नरिंदो जुचं अवनवाओ जहा तहा लोए । जेण पयट्टो नूर्ण गरुयाणवि हरइ माहप्पं ॥२०५॥ उक्तंच-...
. "विरुद्धस्तप्यो वा भवतु वितथो वा किमपरं, प्रतीतः सर्वस्मिन् हरति महिमानं जनरवः।
तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो, वस्तादृक् तेजो न हि भवति कन्यां गत इति ॥" त्विदमेव ॥२०१॥ ततो विहितमातःकृत्यः शब्दयित्वा परिजनं पुरजनं च । धर्माधिकरणिकांस्तथा प्रमणत्येवं यथा भो भोः !॥२०२॥ चम्पकमाला देवी दुःशीलेदृशो जनप्रवादः । देव्या श्रुतः, सा मणति दिव्यशुद्धैव जेमिष्ये ॥२०३॥ निश्चितो मे तत्पुनस्तप्तमाषकस्तस्माकुरुत सामग्रीम्। भपति बनः पामरवचनमात्रतः किमिदं युक्तम् ! ॥२०४॥ भणति नरेन्द्रो युक्तमवर्णवादो यथा तथा लोके । येन प्रवृत्तो दून गुरूणामपि हरति माहात्म्यम् ॥२०५॥ देवो जानात्येवं बनेन भणिते दिव्यस्थाने । गत्वा हकारयति वृद्धां प्रेष्य देवीम् ॥२०६॥
JainEducation
.
For Personal Private Use Only
ahelibrary.org