SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ०च० ॥९०॥ Jain Educa 179 देवो जाणइ एवं जणेण भणियम्मि दिव्वठाणम्मि । गंतुं इकारावर महल्लियं पेसिउं देवि ॥ २०६ ॥ पारेवि पोसहं सा पुरवि विहीए जिणवर्रिदेवि । सिवियं समारुहेडं संपत्ता दिव्वभूमीए || २०७|| अंतेउरंपि दुल्लहदेवीपमुहं महल्लियामुहओ। विन्नविडं नरनाहं, अवलोयइ जवणियंतरियं ॥ २०८॥ जाओ नयरक्खोहो मिलिओ लोओ वियभिओ सहो । चंपयमालादेवीए सोहणं अज्ज होउचि ||२०९|| अह पज्जलिओ जलणो तवियं तवयम्मि तिल्लमइपउरं । कारणियनिउत्तेहिं पुरिसेहिं पुरो य देवीए ॥ २१०॥ जह जह पजलइ सिही तिल्लं उल्लसइ बहललहरीहिं । तह तह जणहिययाई तन्निहियाइंव डज्यंति ॥ २११॥ धम्माहिगरणिएहिं पक्खित्तो जाव मासओ तत्थ । ताव सहसचि अकम्हा पलयानलसंनिभो अनलो || २१२|| पज्ज लिओ सव्वत्तो तडयडरावेहिं भरियनहविवरो । खडहडखुडं तपासायसिहरतुट्टंतकोट्टतडो ॥ २१३ ॥ मायावि पिंयं पुत्तं पुत्तो जणणिपि मिल्लिडं झचि । पासायसेलसालग्गलग्गओ गरुयधापारयित्वा पौषषं सा पूजयित्वा विधिना जिनवरेन्द्रानपि । शिविकां समारुह्य संप्राप्ता दिव्यभूमौ ॥२०७॥ अन्तःपुरमपि दुर्लभेदेवीप्रमुखं वृद्धामुखतः । विज्ञप्य नरनाथम्, अवलोकते यवनिकान्तरितम् ॥ २०८ ॥ जातो नगरक्षोमो मिलितो लोको विजृम्भितः शब्दः । चम्पकमालादेव्याः शोभनमद्य मवत्विति ॥ २०९॥ अथ प्रज्वलितो ज्वलनस्तापितं कटाहे तैलमतिप्रचुरम् । कारणिकनियुक्तैः पुरुषैः पुरश्च देव्याः ॥२१०॥ यथा यथा प्रज्वलति शिखी तैलमुल्लसति बहललहरीभिः । तथा तथा जनहृदयानि तन्निहितानीव दक्षन्ते ॥ २११॥ धर्माधिकरणिकैः प्रक्षिप्तो यावन्माषकस्तत्र । तावत् सहसेत्यकस्मात्प्रलयानलसंनिभोऽनलः ॥ २१२ ॥ प्रज्वलितः सर्वतस्तटतटराबैर्भूतनमोविवरः । खटखटखटत्प्रासादशिखरत्रुट्यत्कोट्टतटः ॥ २१३ ॥ मातापि प्रियं पुत्रं पुत्रो जननीमपि मुक्त्वा झटिति । प्रासादशैलशाला लग्नो गुरुस्वरैः ॥ २१४॥ पूत्करोति रोदिति क्लिपति हा हा हा पुत्र ! मातः ! जनशब्दः । विस्तीर्णस्तथा गगने शासनदेव्येति भणितम् || २१५|| कियन्मात्रमेत चन्द्र mational For Personal & Private Use Only 볶이 ॥९०॥ jainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy