________________
w
ROOOOOOOOOK
180 हाहि ॥२१४॥ पुक्करइस्या विलवइहा हा हा पुत्त!माइ!जणसहो। वित्थरिजो तह गयणे सासणदेवीए इय मणियं ॥२१५॥ कित्तियमि एवं चंदकलानिम्मलाए देवीए । आरोवंताणयसं तुम्हाणं अप्परीणं ॥२१६॥ इय सुणि नयरजणो भयभीगो निवडिऊण चलणेसु पियमालामिमुहं एवं मणिउं समारदो॥२१७॥ ओ देवि ! रक्ख रक्खह नयरमनाएंव उज्झमाणमिणं । अविणीएसुवि उक्जीवगेसु न परमाहा गल्या ॥२१८॥ यतः
“उपजीवकेषु विमुखाः सुजना न भवन्ति दुर्विनीतेषु । वत्सव्यथितेऽप्यूषसि सुरमिनों शेमयति क्षीरम् ॥ रायावि पयंपइ तुज्य देवि! फलिहुज्जलम्मि सीलम्मि। आरोवियं कलंकं जमिमेहि जणेहिं मूईि ॥२१९॥ तस्सेव पावविस| विडविणो कुसुममणुहवंति इह एए । तुझ पसायं मोनुं सरणं अन्नो न एआणं ॥२२०॥ चंपयमाला पभणइ जइ मह अरिकेसरिं विमोतूणं । वसइ मणेविन अबो तो अम्गी एस विज्झाउ ॥२२१॥ सुत्थावत्यं सयलंपि होउ डइदपि डज्झमाणंपि।तव्वयणाणंतरओ कलानिर्मलायां देव्याम् । आरोपयतामयशो युष्माकमात्मवैरिणाम् ! ॥२१६॥ इति श्रुत्वा नगरजनो भयमीतो निपत्य चरणयोः । चम्पकमालाभिमुखमेवं मणिंतु समारब्धः ॥२१७॥ हे देवि ! रक्ष रक्ष नगरमनाथमिव दह्यमानमिदम् । अविनीतेष्वप्युपविकेषु न पराङ्मुखा गुरवः ॥१८॥ राजापि प्रजल्पति तव देवि ! स्फटिकोज्ज्वले शीले । आरोपितः कलङ्को यदेभिर्जनमूदैः ॥२१९॥ तस्यैव पापविषविटपिनः कुसुममनुभवन्तीहैते । तव प्रसाद मुक्त्वा शरणमन्यो नैतेषाम् ॥२२०॥ चम्पकमाला प्रभणति यदि ममारिकेसरिणं विमुच्य । वसति मनस्यपि नान्यस्ततोऽग्निरेष विध्यायतु ॥२२१॥ सुस्थावस्वं सकलमपि भक्तु दग्धमपि दबमानमपि । वचनानन्तरतः शासनदेव्या तथा
१
aoo.e
For Personal Private Use Only
elibrary.org