________________
181
.
॥९॥
सासणदेवीए वह विडियं ॥२२२॥कोऊहलमचीहिजे तत्व सुरा समागयातेहिं । घुटं जयइ सुसील तह मुक्काकुसुमबुढीवि ॥२२॥ जयजयरवसंमिस्सो उच्छलिओ देवदुंदुहीसहो । गयणयले य सलीलं पणचियं देवनारीहिं ॥२२४॥ धरणियले सम्वत्तो नयरे दिजंति कुंकुमछडाओ । वंदणमालसणाहाई वोरणाई रइज्जति ॥२२५।। अक्खुडिओ पक्खुडिओ छिक्कतोवि य सवालवुड्दजणो । जीबउ चंपयमालत्ति जंपिरो वियरए तत्थ ॥२२६॥ इय अच्चन्भुयमवलोइऊण पन्चाइया भयत्तत्या। चिंतेइ अहमणत्यस्स मूलभूयमि एयस्स ॥२२७।। ता मह मरणं सरणं सहियव्वाई च दुक्खलक्खाई । पावाइ मए पावाई जेण विहियाइंणेगाई ॥२२८॥ एवं तु महा|पाचं मने जइ नित्यरामि तत्थ गया। अपइटाणं नरयंभणति जंजिणमए निउणा ॥२२९॥ तहवि हु नियदुचरिय पयासिउं सयल | लोयपच्चक्ख । पणमामि महासइपायपंकयाइं तहिं गंतुं ॥२३०॥ एयं तु करतीए संपन्जइ कहवि जइवि मह मरणं । पावभरभारलहुयविहितम् ॥२२२।। कौतूहलभक्तिभ्यां ये तत्र सुराः समागतास्तैः । घुष्टं जयति सुशीलं तथा मुक्ता कुसुमवृष्टिरपि ॥२२३॥ जयजयरवसंमिश्र उच्छलितो देवदुन्दुभिशब्दः । गगनतले च सलीलं प्रनर्तितं देवनारीमिः ॥२२४॥ धरणीतले सर्वतो नगरे दीयन्ते कुङ्कुमच्छटाः । वन्दनमालासनाथानि तोरणानि रच्यन्ते ॥२२५॥ कृष्टो विकोशितः क्षुतयन्नपि सबालवृद्धजनः । जीवतु चम्पकमालेति जल्पनशीलो विचरति । तत्र ॥२२॥ इत्यत्यमुतमवलोक्य प्रवाजिका भयत्रस्ता । चिन्तयत्यहमनर्थस्य मूलभूताम्येतस्य ॥२२७॥ तस्माद् मम मरणं शरणं सोढव्यानि च दुःखलक्षाणि । पापया मया पापानि येन विहितान्यनेकानि ॥२२८॥ एतत्तु महापापं मन्ये यदि निस्तरामि तत्र गता । अप्र--15 तिष्ठानं नरकं मणन्ति यं जिनमते निपुणाः ॥२२९॥ तथापि हि निजदुश्चरितं प्रकाश्य सकललोकप्रत्यक्षम् । प्रणमामि महासतीपादपजानि || तत्र गत्वा ॥२३०॥ एतत्तु कुर्वत्याः संपद्यते कथमपि यद्यपि मम मरणम् । पापमरभारलघुत्वकारणं तदपि न चाविष्टम् ॥२३१॥ इति |
॥९
॥
JainEducat
velibrary.org
i
For Personal Private Use Only
onal