________________
rooooooo
182चकारणं तंपि न पणिटुं ॥२३॥ इय साहसमवलंबिय तुरियं गतृण दिव्वभूमीए । दूरुझियभुयदंडासहासमक्खं भणइ एवं॥२३॥ जयउ जिणसासणमिणं महासईओ महप्पभावाओ । इय पाडिहेरपयडाओ जत्थ दीसंति अज्जवि य ॥२३३॥ इय जंपिऊण चंमयमालापाएसु पणमि भणइ । जयइ तुह देवि! सीलं निचलचित्ताए सम्मत्ते ॥२३४॥ अजप्पभिई ममावि हु सम्म हवउ तुह पसाएन। देवगुरुणोय जे तुह ते मज्झवि होंतु जाजीवं ॥२३५।। इय पडिवैजिवि सम्मं चंपयमालाकलंकमवणे। निचदुचरियं पयहइ दुक्कम्मावगमओ एवं ॥२३६।। जह देवीए सईणं सिरोमणीए समं अभिरमंतो। विजासामत्था दंसिओ मए निवइणो पुरिसो ॥२३७॥ निवपरियणम्मि तह पुरजणम्मि सयलम्मि वइयरो एसो। गमिओ परं पसिद्धि विज्जासामत्थओ चेव ॥२३७॥ अहतं पुच्छर रायाहेक को एत्य तुज्य, सा भणइ । मह कूडकवहदुकडकुडीए हेऊ किमन्नोवि? ॥२३९।। राया जपइ जह अवितहं तए दुकर्ड नियं कहिये । साहसमवलम्ब्य त्वरितं गत्वा दिव्यभूमौ । दूरोन्मितमुजदण्डा सभासमक्ष भणत्येवम् ॥२३२॥ जयतु जिनशासनमिदं महासत्यो महापमावाः । इति प्रातिहार्यप्रकटा यत्र दृश्यन्तेऽद्यापि च ॥२३३॥ इति जल्पित्वा चम्पकमालापादौ प्रणम्य भणति । जयति तब देवि ! शीलं | निचलचित्तायाः सम्यक्त्वे ॥२३४॥ अयप्रभृति ममापि खलु सम्यक्त्वं भवतु तव प्रसादेन । देवगुरवश्व ये तव ते ममापि भवन्तु यावज्जीवम्।। इति प्रतिपद्य सम्यक्त्वं चम्पकमालाकलामपनेतुम् । निजदुश्चरितं प्रकटयति दुष्कर्मावगमत एवम् ॥२३६॥ यया देव्या सतीनां शिरोमणिना समममिरममाणः । विद्यासामर्थ्याद् दर्शितो मया नृपतये पुरुषः ॥२३७॥ नृपपरिजने तथा पुरजने सकले व्यतिकर एषः । गमितः परां प्रसिद्धि विद्यासामर्थ्यत एव ॥२३८॥ अब तां पृच्छति राजा हेतुः कोन तव, सा मणति । मम कूटकपटदुष्कृतकुवा हेतुः किमन्योऽपि !
१६.स. वि।
0000000000omomene
For Personal Private Use Only
I
ALibrary.org