________________
सु०च०
॥९२॥
Jain Educato
183 हेऊवि तह कहिज्जड अन्नह नूणं विणस्सिहिसि ॥ २४० ॥ किचियमित्तं एयं सा जंपर दुकडस्स एयस्स ? । अणुहवियव्वाई मए अज्जवि नरसु दुखाई ॥२४१ ॥ राया पर एयं सिंचह रे रे कढंततिल्लेण । धिट्टिमजवमुद्दा गलइ जेण मष्णभवणदाराओ || २४२ || जाव तहच्चिय काउं समुट्टिया किंकरा निवाएसं । चंपयमाला जंपर ससंभा ताव नरनाहं || २४३ || बारह बारह सामिय ! एए जा किपि निवेमि अहं । रना तहेव विहिए चंपयमाला इमं भणइ || २४४ || तुम्हारिसाण सामिय ! विवेश्वररयणरोहणगिरीण । करुणारससरसीए किमिमीए जुत्तमिय काउं १ || २४५ || नियपाणच्चारणवि परपाणे रक्खिउं महइ एसा । को कुष्णइ जीवलोए पिय ! एवं मरणभीरुम्मि ? || २४६ ॥ अन्नं चः — नियदुच्चरियं इय संकडम्पि को पयडिउं तरइ एवं । जिणवयणं जस्स मणे न भावओ परिणयं होइ १ ॥२४७॥ बोलीणा सावत्था जीए विसकंदली इमा आसि । ता वच्छल्लमिमीए जुत्तं एतो न दुहदाणं ॥ २४८ ॥ उक्तं च|||२३९॥ राजा जल्पति यथाऽवितथं स्वया दुष्कृतं निजं कथितम् । हेतुरपि तथा कथ्यतामन्यथा नूनं विनङ्क्ष्यसि ॥ २४०॥ कियन्मात्रमेतत् सा जल्पति दुष्कृतस्यैतस्य ! | अनुभविनव्यानि मयाऽद्यापि नरकेषु दुःखानि ॥ २४९ ॥ राजा जल्पत्वेतां सिश्चत रे रे तप्यमानतैलेन । धृष्टताजपमुद्रा गलति येन मनोभवनद्वारात् ॥ २४२॥ यावत्तथैव कर्तुं समुत्थिताः किङ्करा नृपादेशम् । चम्पकमाला जल्पति ससंभ्रमा तावद् नरनाथम् ॥ २४३ ॥ वारय वारय स्वामिन् ! एतान् यावत्किमपि विज्ञपयाम्यहम् । राज्ञा तथैव विहिते चम्पकमालेदं भणति ॥ २४४ ॥ युष्माai स्वामिन् ! विवेकवररत्नरोहणगिरीणाम् । करुणारससरस्याः किमस्या युक्तमिति कर्तुम् ॥ २४५॥ निजप्राणत्यागेनापि परप्राणान् रक्षितुं काङ्क्षत्येषा । कः करोति जीवलोके प्रिय ! एवं मरणभीरौ ! ॥ २४६ ॥ अन्यच्च निजदुश्चरितमिति संकटे कः प्रकटयितुं शक्नोत्येवम् ।
१. गौमम्मि ।
For Personal & Private Use Only
볶이
॥९२॥
ainelibrary.org