________________
184 "सार्मिकवत्सलता कल्पलता सकलसंपदा प्रसवे । यस्मातस्मात्तत्रैव कृतषियः कुर्वते बलम् ॥" जुचाजुचं जाना देविश्चिय पिउं इस नरिंदो। चंपयमालाए समं संपचोनिययभवणम्मि ॥२५९॥ पव्वाइयावि निव्वुयहियया निसुबेइ पइदिनं धम्म देवीइ संनिहाणे कुणइ य जहसति गिहिउचियं ॥२५०॥ पच्छायावदवानलकवलियहियया विसोवओगेण । अह दुल्लइदेवीविरच्छद नियजीवियं चइ ॥२५१॥ इयतीए ववसिय नाउमित्य चूडामणीए लहुमेव । तत्तो चंपयमाला संपचा तस्समीवम्मि ॥२५२॥ पुच्छद किंतुम्ह करे पाएसुनिवडिऊण सा भणइ । ज किंपि मुणह तुम्भे, को हेऊ, मुणह जं तुन्ये ॥२५३॥ जपइ | चंपयमाला एयरसन होइ एस पडियारो। वज्जइ य अयसपडहो तिण्डं जुण्हुज्जलकुलाणं ॥२५४॥ एवं एवं धम्म कुणमाणा गमह वाइवि | दियहाई। पडियारम्मि उवाय इमस्स समए कहिस्सामि ॥२५५|| अवयारउक्यारपरायणाए परछिद्दपिहाणवसणाए। तुज्य नमो तुज्य | जिनवचनं वस्व मनसि न भावतः परिणतं भवति ॥२४७॥ अतिक्रान्ता सावस्था यस्यां विषकन्दलीयमासीत् । तस्माद वात्सल्यमस्या युक्तमितो न दुःखदानम् ॥२४८॥ युक्तायुक्तं जानाति देव्येव जल्पित्वेति नरेन्द्रः । चम्पकमालया समं संप्राप्तो निजकभवने ॥२४९॥ प्रवाजिकापि निवृतहदया शृणोति प्रतिदिनं धर्मम् । देव्याः संनिधाने करोति च यथाशक्ति गृहयुचितम् ॥२५०॥ पश्चात्तापदवानलकवलितहृदया विषोपयोगेण । अब दुर्लमदेव्यपि खल्विच्छति जिजीवितं त्यक्तुम् ॥२५१॥ इति तस्या व्यवसितं ज्ञात्वाऽत्र चूडामणिना लम्वेव । ततब्धम्पकमाग संप्राप्ता तत्समीपे ॥२५२॥ पृच्छति किं तव करे पादयोनिपत्य सा मणति । यत् किमपि जानीत यूयं, को हेतुः, जानीत यं यूयम् ॥२५३॥ बल्पति चम्पकमालतस्य न भवत्येष प्रतिकारः । वाद्यते चायशःपरहस्त्रयाणां ज्योत्स्नोज्ज्वलकुलानाम् ॥२५४॥ एवमेव धर्म कुर्वाणा ममव कत्यपि दिवसानि । प्रतिकार उपायमस्य समये करविष्यामि ॥२९॥ अपकारोपकारपरायणायै परच्छिद्रपिधानन्यसनायै ।
For Personal & Private Use Only
elibrary.org