________________
18
सु००
॥९
॥
ORooo
नमो सफलीकयसुकुलजम्माए ॥२५६॥ इय धरणिनिहिचसिरा दुल्लहदेवी पुणो पणमिऊण । मह एए षिय चरणा सरणं इय मणिय पुणरुत्वं ॥२५७॥भणइ तइच्चिय वयणं कस्सविसुयणस्स सुयणु! सच्चविय जंअगुणेसुविसचेसु होंति उवयारिणोसुयणा ॥२५७॥ यतः:-
"निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । नहि संहराति ज्योत्स्नां चन्द्रमाण्डालवेश्मसु ॥" इयचंपयमालाए सह गुरुपीईए बदमाणीए । दुल्लहदेवीए निवो चमक्किओ चिंतए एवं ॥२५९|| सुकुलुप्पची य गुणन्नुया य सम्म इमीए निव्वडिया । वयमस्स इमस्स तहा अत्योवि यपरिजओ वाढं ॥२६०॥
“वरं ज्वालाकुले वहावहाय निहितं वपुः । न पुनर्गुणसंपन्ने कृतः स्वल्पोऽपि मत्सरः॥" इय एवं सव्वत्थवि समुन्वहंतो गुणेसु बहुमाणं । सविसेसं जिणघम्मे कुणइ पविचिं पुहइनाहो ॥२६॥ तथाहि-पइनगरं पइगाम सव्वत्थ जिणेसराण भवणाई । कारेइ निययदेसे विसेसजो सुविडियजणस्स ॥२६२॥ भत्तिबहुमाणपुर्व क्सहिपयाणाइएसु किचेसु । तुभ्यं नमस्तुभ्यं नमः सफलीकृतसुकुलजन्मायै ॥२५६॥ इति घरणीनिहितशिरा दुर्लमदेवी पुनः प्रणम्य । ममतावेव चरणौ शरणमिति माणित्वा भूयः ॥२५७॥ मणति त्वयैव वचनं कस्यापि सुजनस्य सुतनु ! सत्यापितम् । यद्गुणेष्वपि सत्त्वेषु भवन्त्युपकारिणःसुजनाः ॥२५८॥ इति चम्पकमालया सह गुरुपीतौ वर्धमानायाम् । दुर्लभदेव्या नृपश्चमत्कृतश्चिन्तयत्येवम् ॥२५९॥ सुकुलोत्पत्तिश्च गुणज्ञता च सम्यगस्या निष्पतिता । वचनस्यास्य तथाऽर्थोऽपि च परिणतो बाढम् ॥२६॥ इत्येवं सर्वत्रापि समुद्वहन् गुणेषु बहुमानम् । सविशेष जिनधर्म करोति प्रवृत्ति पृथिवीनाथः ॥२६१॥ प्रतिनगरं प्रतिप्रामं सर्वत्र जिनेश्वराणां भवनानि । कारयति निजदेशे विशेषतः मुविहितजनस्य ॥२६२॥ भक्तिबहुमानपूर्व क्सतिप्रदानादिकेषु कृत्येषु । निजाधिकारिला प्रवर्तयति समयनीत्या ॥२९॥ साधर्मिकवात्सत्वं परमाकं शिवसुखस्व तत्क
॥९३॥
For Personal & Private Use Only
S
ainelibrary.org