________________
186 | नियमहिनारियलोवं पयट्टए समयनीईए ॥२६३॥ साहम्पियवच्छल्लं परमंग सिक्सुहस्स तं कुणई । मुणा सिद्धतसारं परियस
मरणमाणवइ ॥२६॥ सव्वत्यवि घोसावइ पढहयपुव्वं अमारिसदं च । उम्मुक्कसुकदं सावयलोयं करावेइ ॥२६५॥ इस देवीए समेो धम्मपरो पालए सुनीईए । रजमणवज्जकज्जे सज्जगई सपयमुज्जमई ॥२६६॥ अहममया कयाई पसबइ पुर्च पवितसुमुहुचे। चपपमाला पुन्वन्द दिणयरं अरुणकरचरणं ॥२६७॥ वदाविमो नरिंदो पियंबईयाए पुचजम्मेण । से दिमंगलम् आभरणं मउडपरिवज ॥२६८॥ तह सा दासत्ताओ मुक्काणत्तो य तह पटीहारो । जह जिणपूयापुर्व वदावणयं करावेह ॥२६९॥ तेणवि तहत्ति विहियं पूरिसे संपेसिऊण सव्वत्य । धचिंधहट्टसोहाए सोहियं तं पुरंपि कयं ॥२७०॥मासम्मि अइक्कते नामं पुचस्स सुहमहत्तम्मि। मुवणाणंदोति कयं महाविभूईए भूवइणा ॥२७१।। संगयकलाकलावो वित्तजुओ सयललोयमणहरणो । जुवरायपए रायब ठगविओ रोति । शृणोति सिद्धान्तसारं घृतस्य न मरणमाज्ञपयति ॥२६॥ सर्वत्रापि घोषयति पटहपूर्वममारिशब्दं च । उन्मुक्तशुल्कदण्डं श्रावकलोकं कारयति ॥२६५॥ इति देव्या समेतो धर्मपरः पालयति सुनीत्वा । राज्यमनवद्यकार्ये सज्जमतिः सततमुद्यच्छति ॥२६॥ अथान्यदा कदा-1 | चित्प्रसूते पुत्रं पवित्रं सुमुहूर्ते । चम्पकमाला पूर्वेव दिनकरमरुणकरचरणम् ॥२६७॥ वर्षितो नरेन्द्रः प्रियंवदया पुत्रजन्मना । तस्यै दत्तमङ्गलम्नमामरणं मुकुटपरिवर्नम् ॥२६८॥ तथा सा दासत्वाद् मुक्काऽऽजप्तश्च तथा प्रतीहारः । यथा जिनपूजापूर्व वर्धनकं कारय ॥२६॥
तेनापि तथेति विहितं पुरुषान् संप्रेष्य सर्वत्र । ध्वजचिहहशोमया शोमितं तत्पुरमपि कृतम् ॥२७०॥ मासेऽतिक्रान्ते नाम पुत्रस्य शुभ| मुहूर्ते । मुवनानन्द इति कृतं महाविभूत्या भूपतिना ॥२७१॥ संगतकलाकलापो वृत्तयुतः सकललोकमनोहरणः । युवराजपदे राजेव स्थापितः स नरेन्द्रेण ॥२७२॥ ततः क्रमेण पुत्रो जातो द्वितीयोऽपि कुमारकरिसिंहः । दुहितापि तथैका जयसुन्दरीनामिका जाता ॥२७३॥
For Personal & Private Use Only
0ooABARooo
in Education
inelibrary.org