SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ शाच०० सु०च० ॥९४|| 00000000000000 0000 187 सो नरिंदेव।२२ततो कमेण पुचो जाओ बीमोवि कैमरकरिसीहो। दुहियावि तहा एक्का जयसुंदरिनामिया जाया ॥२७॥ इय क्वते काले चंपयमालाए नियपई भणियो। समयो एस नरेसर ! वयमग्ने गरुयपुरिसाण ॥२७४॥ तो भणइ निवो जुत्तं भणिय || तुम्हेहिं किंतु कम्मक्सा | तुहमुहकमलविलोयणतिसिओचिय अज्जवि मयच्छि! ॥२७५।। तो पइ तं सा जंपइ मा जंपसु नाह! एरिसं वयणं । अनुसासम अणाणं इमेण अणुसासणकमेण ॥२७६॥ त्यथा ही ही निहीण रे जीव ! पाविडं मणुयजम्ममवि दलहं । हारसि रमणीण कए जाणं काचंगिमा ताण? ॥२७७॥ तथाहि जमझे तं बाहिंज बाहिं तं हविज जइ मज्झे । रमणीतणुस्स ता होज दुनिवारा सुणयकाया॥२७८॥ कि रमणीयं रमणीतणुस्स चम्महिरहिरमइयस्स । मुत्तेतपुरीसनसावसाविसप्तगंधस्स?॥२७९॥ मयणबहल्लिरदुल्लुलियभिल्लसमहल्लतिक्खभल्लीहिं । सो विज्झइ जो गिज्याइ रमणीरमणीयतणुफासे ॥२८०॥ जह अणुरजसि तरुणीइति नबति का चम्पकमाव्या निजपतिर्भणितः । समय एष नरेश्वर ! व्रतमार्गे गुरुपुरुषाणाम् ॥२७॥ ततो मणति नृपो युक्तं मणितं युष्यामिः किन्तु कर्मवशात् । त्वन्मुखकमलविलोकनतृषित एवायापि मृगाक्षि !॥२७५॥ ततः प्रति तं सा जल्पति मा जल्पी व ! ईशं क्वनम् । अनुशवात्मानमनेनानुशासनक्रमेण ॥२७६॥ ही ही निहीन रे जीव ! प्राप्य मनुजजन्मापि दुर्लमम् । हारयसि रमणीनां कृते यासांका परिमावासाम् ॥२७७॥ यद् मध्ये तद् बहिर्य बहिस्तद् मवेद्यदि मध्ये रमणीवनोस्ततो भवेयुटुंनिर्वासःशुनककायाः॥२७८॥ किं रमणीवं रमणीवनोबास्पिरुधिरमयस्य । मूत्रान्त्रपुरीषनसावसाबिसर्पदन्यस्य ! ॥२७९॥ मदनाभ्रंशनशीलदुर्ललितमिलसुमहातीक्ष्णममिः। स विनाति यो गृध्यति रमणीरमणीयतनुस्प॥२८॥ बबाऽनुरबसि तरुणीजने तथा यदि बिनेन्द्रधर्मे । ततस्तेनैव भवेन भव १ .परित। 000000000000 ॥१४॥ Jain Edul l emnational For Personal & Private Use Only ainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy