SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ PROMORRON0000R 188 यणम्मि तह जइ जिणिंदधम्मम्मि । तो तेणेव भवेणं भवक्खओ तुह भवे जीव! ॥२८१॥ को अणुरायो का तम्मि मल्लिमा वल्लहम्मि रे जीव! जम्मि चलो सम्मावो गयणम्भिव तडितडकारो।।२८२॥ अद्धच्छिपिच्छिरीहिं अबलाहिं विचलविवेयनेहाहिं । असुइगुस्कुडियाहिवि जे मंसिर्जति सत्ताओ ॥२८॥ ताण फुसिज्जउ लीहा जीहा विउसाण थुणउ कि ताण । पुरिसायारघराणं चिंचापुरिसाणवनराणं? ॥२८४ाहीही! अणज्जकज्जज्जयस्स रे जीव ! तुज्झ किं भणिमो। जिणसासणंपि कहमवि लदं हारेसि मुहियाए ? | ॥२८५॥ जं विसएसु पसज्जसि भंजसि सुहसीलगरुयवणराई । मत्तकरिव्व न चेयसि देसणतिक्खंकुसपहारं ।।२८६॥ बईतरम्मि मुलु हे हियय । हयास ! जिणमयं लद्धं । विसयसुहाई बंछसि जीयट्ठा पियसि हालहलं ॥२८७॥ विसघारिओ सि धत्तूरिओ सि मोहेण किंव ठगियो सि। विसएसुवि जं सुक्खं मम्गसिरेजीव ! जाणतो॥२८८॥ धी! तुज्झ चंगिमा तुंगिमावि धी! धी! गुणाण माहप्पं । यस्तव मवेजीव ! ॥२८॥ कोऽनुरागः किं तस्मिन् मद्रत्वं वाल्लभ्ये रे जीव ! । यस्मिंश्चल: सद्भावो गगन इव तडित्तटत्कारः ॥२८॥ अर्धाक्षिद्रष्ट्रीभिरबलामिर्विचलविवेकस्नेहामिः । अशुचिगुरुकोष्ठिकाभिरपि ये भ्रंश्यन्ते सत्त्वात् ॥२८३॥ तेषां मृज्यतां रेखा जिह्वा विदुषां | स्तोतु किं तेषाम् । पुरुषाकारघराणां चच्चापुरुषाणामिव नराणाम् ? ॥२८॥ ही ही ! अनायकार्यार्जकस्य रे जीव ! तव किं भणामः । | जिनशासनमपि कथमपि लब्ध्वा हारयसि मुघा ॥२८॥ यद् विषयेषु प्रसीदसि भनाक्ष शुनशीलगुरुवनराजीः । मत्तकरीव न चेतसि देशना| तीक्ष्णाड्याहारम् ॥२८६॥ मार्गान्तरे भ्रष्टं हे हृदय ! हताश ! जिनमतं लब्ध्वा | विषयसुखानि वाञ्छसि जीवितार्थ पिबसि हलाहलम् ॥२७॥ विषवातितोऽसि धत्तरितोऽसि मोहेन किंवा वञ्चितोऽसि । विषयेष्वपि यत्सौख्यं मार्गयास रे जीव ! जानन ॥२८॥ धिक्तव १६ लसीलब,स.ससरलव । २ स.पी गुणकलाम। RORM Jain Educati o nal For Personal & Private Use Only Hanelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy