________________
189
१००
१९५॥
Dooooom-00AM
जकिर लद्धविवेओवि ववससे सुजिउ विसए॥२८९॥ विसया विसंव विसया असिव्व विसया मसिव्व मोनु । माघारणछेयणका- चक। रणाउ जसमयलणाओय ॥२९० ता खणमवि न खमं ते क्सिएसुमणो करितु रे जीव !| सुरचावचंचले जीक्यिम्मि विसएसु का | तण्हा ॥२९१।। इय लक्खमणं काउं सयावि झाएज भवसरूवं तु । जेण जरमरणहरणं संवेगरसायणं लाह ।।२९२॥ इस तव्वयणायन्त्रणसंवेयवसुच्छलंतघणपुलओ । चंपयमालं सप्पणयनिन्भरं भणइ नरनाहो ॥२९॥ मिच्छत्तकदमाओ वह उद्धरि पयहिओ पुव्विं । जह इहपरभवसुहकारणेसु अह उज्जओ जाओ ॥२९४॥ रज्जधुराधरणखमे संपइ पत्तेवि पुत्तरयणम्मि । पुत्वभवन्मासाओ रागानलदाहविहुरस्स ।।२९५॥ नियमुहसुवण्णकलसुल्लसंतसंवेयरसजलुप्पीलो । पल्हत्यिओ ममोवरि रायपवावं अवणे ॥२९६॥ ता सिग्धं चिय किज्जउ अप्पहिअं जा न एइ अप्पहियं । मरणमसरणपराणं अम्हाणं अकयसुकयाण ॥२९७॥ ममउत्ति इय क्यिाणिय || चङ्गिमानं तुङ्गिमानं विग्धिग् गुणानां माहात्म्यम् । यत्किल लब्धविवेकोपि व्यवस्यसि भोक्तुं विषयान् ॥२८९॥ विषयान्विषमिव विषयानसिमिव विषयान्मपिमिव मन्यस्व । मतिघातनच्छेदनकारणाद्यशोमलिनकरणाच्च ॥२९०॥ तस्मात्क्षणमपि न कर्म ते विषयेषु मनः कर्तुं रे || बीव !। सुरचापचञ्चले श्रीविते विषयेषु का तृष्णा ! ॥२९१॥ इति लक्ष्यमनः कृत्वा सदापि ध्यायेत भवस्वरूपं तु । बेन बरामरणहरणं संवेगरसायनं लमध्वम् ॥२९२॥ इति तद्वचनाकर्णनसंवेगवशोच्छलरनपुलकः । चम्पकमालां सप्रणयनिर्मरं भणति बस्नायः ॥२९॥ मिय्यात्वकर्दमात् तथोद्धृत्य प्रवर्तितः पूर्वम् । यथेहपरभवसुखकारणेष्वसावुद्यतो जातः ॥२९४॥, राज्यधुराधरणक्षमे संप्रति प्राप्तेऽपि पुत्ररत्ने।
पूर्वभवाभ्यासाद् रागानळदाहविधुरस्य ॥२९५॥ निजमुखसुवर्णकलशोल्लसत्संवेगरसजलसंधातः । पर्यस्तो ममोपरि रागप्रतापमिवापनेतुम् 8॥२९॥ तस्माच्छीवमेव क्रियतामात्महित यावन्नत्याप्रथितम् । मरणमशरणपराणामस्माकमकृतसुकृतानाम् ॥२९॥ समय हत्तीति विज्ञाय ॥2॥९५॥
Roooooooooooone
DainEduca
For Personal & Private Use Only
library.org