________________
Jain Educatio
190
वरनाणी बहुसुणीहि परियरिओ । सुयजलहिनामसूरी समागओ नंदणुज्जाणे ॥ २९८ ॥ उज्जाणपालएणं कहिए दाऊण पीइदाणं से। | सतट्ठपयाई गंतुं तदभिमुहं वंदणं कुणइ ॥ २९९ ॥ देवीहिं कुमरेण य अत्रेणवि मंतिपमुहलोएण । परिवरिओ देवेहिं इंदोव्ब गइंदमारुढो ॥ ३००॥ उल्लसियअमंदाणंदपुलयजालेण जडिलियसरीरो । पंचविहाभिगमेणं संपत्तो सूरिपासम्मि ॥ ३०२ ॥ चंपयपालादुडहदेवीपमुहावरोहपरिवरिओ | सूरिचरणारविंदं नमिडं भूमीए उबविट्टो ||३०२ ॥ तो सजलजलयगज्जियगहिरसरेणं पसाहए सूरी । सव्वंपि भवसरूवं सबित्थरं तं निसामेउं || ३०३ || भालयलमिलियकरकमलसंपुढो विन्नवेइ नरनाहो । पहु ! दिक्खानावाए उत्तारहि मं भवसमुद्दा ॥ ३०४ || होउ अविग्धं तुह नरवरिंद ! मा कुणसु कमवि पडिबंधं । तो राया मुणिउम्गहआसने उच्छुवाम्मि ॥ ३०५ ॥ गंतुं सह कुमरेणं देवीहिवि तहय मंतिलोएण । सिंहासणम्मि कुमरं ठविऊणं भणइ मंतियणं ॥ ३०६ ॥ एसो भुवनानंदी तुम्ह समक्खं मए वरज्ञानी बहुमुनिभिः परिकरितः । श्रुतजलधिनामसूरिः समागतो नन्दनोद्याने ॥२९८ || उद्यानपालकेन कथिते दत्त्वा प्रीतिदानं तस्मै । सप्ताष्टपदानि गत्वा तदभिमुखं वन्दनं करोति ॥ २९९ ॥ देवीभिः कुमारेण चान्येनापि मन्त्रिप्रमुखलोकेन । परिवृतो देवैरिन्द्र इव गजेन्द्र| मारूढः || ३०० || उल्लसितामन्दानन्दपुलकजालेन जटिलितशरीरः । पञ्चविधाभिगमेन संप्राप्तः सूरिपार्श्वे ॥ १०१ ॥ चम्पक्रमालादुर्लमदेवीप्रमुखावरोधपरिवृतः । सूरिचरणारविन्दं नत्वा भूम्यामुपविष्टः ॥ ३०२ ॥ ततः सजलजलदगर्जितगभीरस्वरेण प्रकयमति सूरिः । सर्वमपि भवस्वरूपं सविस्तरं तन्निशम्य ॥ २०३॥ मालतलमिलितकरकमलसंपूये निज्ञपयति नरनाथः । प्रभो ! दीक्षानावोचारय मां मवसमुद्रात् ॥ ३०४ ॥ यवत्वविघ्नं तव नरवरेन्द्र ! मा कुरुष्व कमपि प्रतिबन्धम् । ततो राजा मुन्यवग्रहासन्न इक्षुवाटे ||३०५ ॥ गत्वा सह कुमारेण देवीभिरपि तथा च मन्त्रिलोकेन । सिंहासने कुमारं स्थापयित्वा भणति मन्त्रिजनम् ॥ ३०६ ॥ एष सुवनानन्दो युष्माकं समक्षं मया निजपदे। स्थापितस्तथा
1
For Personal & Private Use Only
nelibrary.org