________________
196
161
सु०च०
॥९६॥
नियपयाम्मि । ठविभो वह दहब्बो जहा अहं एलियं कालं ॥३०७॥ इय बोत्तुं तक्कंठे उविओ हारो नियाओ कंठाओ। नियमउडोवि पिणदो तस्स सिरे रयणचिंचइओ ॥३०८॥ काउं चंदणतिलयं सपरियणो पणमिऊण तं भणइ । एस जणो दट्ठव्यो तह जह दिहो
०का मए पुब्बिं ॥३०९॥ जहमह आणा सिरसा पडिच्छिया तह इमस्स नरवइणो । सम्मंपडिच्छियचा इय भणिओ परियणो तत्तो॥३१॥ दुलादेवीचंपयमालापमुहाहि सयलदेवीहिं । आसीसामुहलाहिं तस्स कओ अक्खयक्वेवो ॥३११|भणइ य चंपयमाला कमागयं जाय ! रज्जरिणमेयं । तइ संकमियं पिउणा नित्थरियव्वं पयत्तेण ॥३१२॥ पुत्तय ! लोए भन्नति अत्थसत्येसु तिनि पुरिसत्या । तेसुंपि अत्यकामा धम्माउच्चिय लहिज्जति ॥३१३।। परमत्यम्मि उ सुच्चिय मोक्खस्सवि कारणं न उण इयरे । जं ते निसेविया भवहिकडं भवंति क्यो॥३१॥पुरिसत्यत्तं कि तेसु, होइ धम्मोवि वच्छ ! पुरिसत्यो।सोच्चिय जो खलु भणियोजिणेहिं गयरायदोसेहिं ॥३१॥ द्रष्टव्यो बबाहमेतावन्तं कालम् ॥३०७॥ इत्युक्ता तत्कण्ठे स्थापितो हारो निजात्कण्ठात् । निजमुकुटोपि पिनद्धस्तस्य शिरसि रत्नमण्डितः॥३०॥ कृत्वा चन्दनतिलकं सपरिजनः प्रणम्य तं भणति । एष जनो द्रष्टव्यस्तथा यथा दृष्टो मया पूर्वम् ॥३०९॥ यथा ममाज्ञा शिरसा प्रतीष्टा तथास्य नरपतेः । सम्यक् प्रत्येष्टब्बेति मणितः परिजनस्ततः ॥३१०॥ दुर्लभदेवीचम्पकमालाप्रमुखाभिः सकलदेवीभिः । वाशीमखरामिस्तस्य कृतोऽशताक्षेपः ॥३११॥ भणति च चम्पकमाला क्रमागतं जात ! राज्यर्णमेतत् । त्वयि संक्रमितं पित्रा निस्तरीतव्यं प्रवत्लेन ॥३१२॥ पुत्रक ! लोके मण्यन्तेऽर्थशासेषु त्रयः पुरुषार्थाः । तेष्वप्यर्थकामौ धर्मादेव लभ्यते ॥३१३॥ परमार्थतस्तु स एव मोक्ष-12 स्यापि कारणं न पुनरितरौ । यत्तौ निषेवितौ भवदुःखैकहेतू मवतस्ततः ॥३१॥ पुरुषार्थत्वं किं तयोः, मवति धर्मोऽपि वत्स ! पुरुषार्थः । स एव यः खलु मणितो बिनैर्गतरागद्वेषैः ॥३१५॥ तस्माद् वत्स! त्वयात्मा प्रवर्तितव्योऽप्रमत्तचित्तेन । तथा निजापत्यसमानो लोकोऽपि ID९६॥
coodae
Jain Educ
a
tional
For Personal & Private Use Only
Maw.jainelibrary.org