________________
192
0000000saaaa
वा बच्छ! वर बणा पहिब्बोअमचचित्तेणं । तह नियवञ्चसमाणो लोगोवि जिणिदधम्मम्मि ॥३१६॥ नय रायधम्मवाहाए होइ S| एसोवि, त्यविपक्चोनो मोवो रेहइ जेण अवत्थोचियं सव्वं ॥३१७॥ सव्वकलाकुसलस्सवि पचट्ठस्सवि जिणिदधम्मम्मि । जा
तुह सिक्खा सच्चं मचनेहस्स तं ललियं ॥३१८॥ इय तीसे उवएसे पाउं सवर्णजलीहिं अमयंव । भुवणाणंदनरिंदो उठे पणमइ नरिंदं ॥३१९॥ ब देवीगोवि, ततो तेणाणुगओरिकेसरिनरिंदो। देवीहिं परियणेण य वंदर गंतुं मुर्णिदपए ॥३२०॥ तह गिण्डइ अक्खेवेण मोक्ससोक्लामिकंखिरो दिक्ख । चंपयमालापमुहावरोहरमणीहिं परियरिओ ॥३२१॥ पव्वाइया सुलसावि हु तीए गुरू संकरोवि सयलेना सहपरिवणगिण्डइ दिक्ख गुरुपायमूलम्मि ॥३२२॥ चंपयमालापभिई अजाउसमप्पियाउ मयहरीए।सिरिआणदसिरीए संजयसिरीएव पचनसं ॥३२३॥ भुवणाणंदनिवोवि हु वंदेउं जिणवरं मुर्णिदे य । संपचो नियभवणं हरिसक्सिायाउलो | जिनेन्द्रों ॥३१॥ न च राजधर्मवाधया भवत्येषोऽपि, तत्रापि प्रयत्नः । नो मोक्तव्यो राजते येनावस्थोचितं सर्वम् ॥३१७॥ सर्वकला-|| | कुचळस्यापि बहुचितितस्यापि जिनधर्म । या तव शिक्षा सत्यभपत्यस्नेहस्य तल्ललितम् ॥३१८॥ इति तस्या उपदेशान् पीत्वा श्रवणाजलिम्याममृतमिव । मुवनानन्दनरेन्द्र उत्थाय प्रणमति नरेन्द्रम् ।।३१९॥ तथा देवीरपि, ततस्तेनानुगतोऽरिकेसरिनरेन्द्रः । देवीभिः परिजनेन च वन्दते गत्वा मुनीन्द्रपादान् ॥३२०॥ तथा गृहात्यक्षेपण मोक्षसौख्याभिकासनशीलो दीक्षाम् । चम्पकमालाप्रमुखावरोधरमणीभिः परिकरितः॥३२१॥ प्रसानिका सुम्सापि हि तस्या गुरुः शङ्करोऽपि सकलेन। सह परिजनेन गृह्णाति दीक्षा गुरुपादमूले ॥३२२॥ चम्पकमाला-12 प्रभृतय आर्याः समर्पिता महतरावै । श्रीआनन्दश्रियै संयमश्रिया इव प्रत्यक्षम् ॥३२३॥ मुवनानन्दनृपोऽपि खलु वन्दित्वा जिनवरं मुनीन्द्रांम। संप्राविवक्षिादाकुलो बाढम् ॥३२॥ चिन्तयति तकः किमेपा नगर्यन्या गृहमप्यन्यतरत् । अन्ये च ते प्रदेशाचे
00000000weekshawmeans
Main Educat
i onal
For Personal & Private Use Only
nelibrary.org