________________
०च०
॥९७॥
Jain Educ
193
घणिय || ३२४ || चित तओ किमेसा नयरी अन्ना गिपि अनयरं । अने य ते परसा जे पिउणा भूसिया हुंता || ३२५॥ जह गय रयणीए रहिय रयणीयरेण न हु सोहं । धरइ तहा नगरमिणं अहियं तारण परिचतं ॥ ३२६ ॥ कालेण गलियसोगो पालइ रज्जं जणाण कयचोज्जं । सिरिभुवणाणंदनिवो अकमियासेसरिउचको || ३२७|| अरिकेसरिमुणिराओ राईदिवसंपि करइ सुचत्थं । सुतत्थतदुभय| विऊ जाओ कालेन गीयत्यो || ३२८|| सूरिपय/म्म गुरुर्हि ठविओ सह दिविखओ य सव्वो सो । मुणिसाहुणीण क्ग्गो परिवारचे| गणुनाओ || ३२९|| विहरंतस्सवि य तओ तस्स खीणघाइकम्मतमनियरे । सज्झाणसेलसिहरे उइओ वर केवलदिणिदो ॥ ३३० ॥ पडिबोहिवि भवियजणं सुइरं, आउक्खयम्मि सेलेसि। आरुहिउं अरिकेस रिसूरी परमप्पयं पत्तो ॥ ३३१ || दुल्लइदेवी सुलसापमुहाहिं साहुणीहिं परियरिया | एकारस अंगाई चंपयमालावि परिपटइ ||३३२|| ठविया पवित्तिणिपए विहरइ वसुहाए विविहतवनिरया । निरयाइदुहपरंपरमवर्णिती भूरिभवियाणं ||३३३ || अह सा गुरुसुस्सुसविसोहियकम्पमल, वेयावच्चसमुज्जमरुंभियतमपडल । सह अउव्वकरणकमि | पित्रा भूषिता अभवन् ॥ ३२९ ॥ यथा गगनं रजन्यां रहितं रजनीकरेण न हि शोभाम् । घरति तथा नगरमिदमधिकं तातेन परित्यक्तम्॥३२६॥ कालेन गलितशोकः पालयति राज्यं जनानां कृताश्चर्यम् । श्रीमुवनानन्दनृप आक्रान्ताशेषरिपुचक्रः ॥ ३२७॥ अरिकेसरिमुनिराजो रात्रिदिवसमपि करोति सूत्रार्थम् । सूत्रार्थतदुभयविज्जातः कालेन गीतार्थः ॥ ३२८ ॥ सूरिपदे गुरुभिः स्थापितः सह दीक्षितश्च सर्वः सः । मुनिसा -- ध्वीनां वर्गः परिवारत्वेनानुज्ञातः ॥ ३२९ ॥ विहरतोऽपि च ततस्तस्य क्षणिघातिकर्मतमोनिकरे । सद्ध्यानशैलशिखर उदितो वर केवल दिनेन्द्रः ||॥३३० ॥ प्रतिबोध्य भविकजनं सुचिरम्, आयुः क्षये शैलेशीम् । आरुबारिकेसरिसूरिः परमपदं प्राप्तः ॥ ३३९ ॥ दुर्लभ देवी सुलसाप्रमुखाभिः साध्वीभिः परिकरिता । एकादशाङ्गानि चम्पकमालापि परिपठति ॥ ३३२ ॥ स्थापिता प्रवर्त्तिनीपदे विहरति वसुधाय विविधतपोनिरता । नि
*For Personal & Private Use Only
볶이
॥९७॥
linelibrary.org