________________
तवर्गविणवतररित्यकिय विवरण निययि समन्यु विनि
194 सक्गसेदि करवि, मोहमहोयहि लीलह अइदुत्तर तरवि ॥३३४॥ चरणुवरतअगंजियअंतररिउपलिण, तिहुयणु नियवि समगु विनिम्मलकेवलिण। वीसदिवसअणसणिण सुसाहुणिपरिगरिप, मोक्सुगणि अक्खेविण चंपयमाल ठिय ॥३३५॥
ति सम्यक्त्वप्रशंसायां बम्पकमालाकथानकं समाप्तम् । स्यादिदुःखपरम्परामपनयन्ती भूरिभविकानाम् ॥ ३३३ ॥ अथ सा गुरुशुश्रूषाविशोधितकर्ममला, वैयावृत्त्यसमुधमरुद्धतमःपटला । सहापूर्वकरणकमेण क्षपकश्रेणिं कृत्वा, मोहमहोदधिं लीलयाऽतिदुस्तरं तीवा ॥३३४॥ चरणोपरततागजितान्तररिपुबलेन, त्रिमुवन दृष्टा समग्र विनिर्मलकेवलेन । त्रिशदिवसानशनेन सुसाध्वीपरिकरिता, मोक्षस्थानेक्षेपेण चम्पकमाला स्थिता ॥३१॥
JainEducation
For Personal & Private Use Only
nelibrary.org