SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ । 195 जह गहगणाणमय आहारो रोहणो य रयणाणं। सिंधूर्ण जह जलही तहसम्मत्तं सिवसुहाण ॥१॥ जह उक्समो मुणीणं चाओ मु०च० IS|| विहवीण सीलमित्वीनाबसम्म गिहिणो जइणो यवि भूसणं परमं ॥२॥ संकाए,जिणधम्मे सव्वे देसे य मइलिए तम्मि । जायइ समका ॥९८ |विहलं सयलंणुढा मपिसिंहस्सेव ॥३॥ तयाहि-पहुरा नामेण पुरी अत्यि पसिदा जयम्मि भमरहिया । विचसुपवित्तपचा लच्छी-15 विडलं मयलंगर निवासा कमलिमिव ॥४॥ क्त्यत्यि अत्थिमणवंछियत्थसंपूरणेक्कसमणो । वेसमणो वरसिट्ठी सम्मट्टिी पुरगरिहो ॥५॥ रूवेण रूविणी इव विचिनामेच मेहिनी तस्स । मिच्छत्तमोहियमई तहावि सा भत्तुणो इट्टा ॥६॥ ताणं च दुनि पुत्ता जाया समयम्मि हा सुंदरतरंगा । पाणिसिंहनामो पदमो बीओ उण मणिरहो नाम ॥७॥ ताणं च परोप्परपीइपगरिसो बढिओ तहा कहावे । जह रामल खणाणं निसुपिज्जद समयसत्येसु ॥८॥ अह अनया कयाइ जुगवं जमणानईए कूलम्मि । कीलंताणं ताणं चारणसमणो तहि पत्तो | ॥९॥ मयणंव मुत्तिगतं तं ददलु जणियलोयणाणंदा । गुरुभत्तिपगरिसेणं नमंसिउं दोवि उवविट्टा ॥१०॥ तो धम्मलाभपुव्वं मुणिणा या ग्रहगणानां गानयाधारो रोहणश्च रलानाम् । सिन्धूनां यथा जलधिस्तथा सम्यक्त्वं शिवमृखानाम् ॥१॥ यथोपशमो मुनीनां त्यागो विमविनांशी सीमाम् । तवा सम्बक्त्वं गृहिणो यतिनश्चापि भूषणं परमम् ।।२॥ शङ्कया जिनधमें सर्वतो देशतश्च मलिनिते तस्मिन् । जायतो विफलं सकलमनुष्ानं मणिसिंहस्येव ॥३॥ मथुरा नाम्ना पुर्यस्ति प्रसिद्धा जगति भ्रम-र-हिता । वृत्तसुपवित्रपा(प)त्रा लक्ष्मीनिवासा कमलिनीव ॥४॥ वास्त्वर्विमनोवाञ्छितार्थसंपूरणैकवैश्रमणः । वैश्रमणो वरश्रेष्ठी सम्यम्दृष्टिः पुरगरिष्ठः ॥५॥ रूपेण रूपिणीव रूपिणीनाम्ना गहिनी तस्व । मिथ्यात्वमोहितमतिस्तथापि सा भर्तुरिष्टा ॥६॥ तयोश्च द्वौ पुत्रौ जातौ समये सुन्दरतराजौ। माणिसिंहनामा प्रथमो द्वितीयः पुनमणिरषो नाम जाबोध परस्परप्रीतिप्रकों वर्षितस्तथा कथमपि । यथा रामलक्ष्मणयोः श्रूयते समयशानेषु ॥८॥अथान्यदा कदा- ॥९८॥ 00000000000000RRORA Jain Ede Wemational For Personal & Private Use Only ainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy