________________
momoooooooo
196 संमासि विसेसेण । पारदा घम्मकहा तेसि हियट्ठाए जिणभाणया ॥१२॥ इह भो भद्दा ! मक्सायरम्मि तुन्मेहिणोरपारम्मि । जुगसमिलानाएण कहवि ममंतेहिं मणुयचं ॥१२॥ पतं आरियखित्ते जाइकुलाईहिं संगयं इन्हि । सवषुम्गहोषि एसो संपतो तुम्ह पुनहिं ॥१३॥ अनंपि हु कल्लाणं सव्वं संसारवासिजीवाणं । संपाडिज्जइ पुन्नेण चेव केणावि भणियं च ॥१४॥
“यद्वपुरतिरमणीयं स्त्रीजनकमनीयमनभिभवनीयम् । यत्साम्राज्यमखण्डं तत्खण्डं धर्मलामेक्षोः" एयंचकिसीए कडंगरंव, परमत्थओ फलं मोक्खो । धम्मस्स सुचिन्नस्सेइ अवितहोसोय जिणभणियो॥१५॥ तत्वो अपत्चपुव्वे जिणधम्मे सम्पमायरं कुणह । जेण दुहलहरिरुदं भवसमुई लहुँ तरह ॥१६॥ सो दुविगप्पो कहिओ जिणेहिं जियरागदोसमोहेहिं । साहुगिहि-| | मेयमित्रो पढमो य महब्बयाइओ॥१७॥ बीओ बारसमेओ मूलं दुण्हपि तेसिं सम्मत्तं । तं संकाइविमुक्कं जीवाइतत्तसद्दहणं ॥१८॥ चिषुगपद् यमुनानद्याः कूले । क्रीडतोस्तयोश्चारणश्रमणस्तस्मिन् प्राप्तः ॥९॥ मदनमिव मूर्तिमन्तं तं दृष्ट्वा जनितलोचनानन्दौ । गुरुभतिप्रकर्षेण नमास्यत्वा द्वावप्युपविष्टौ ॥१०॥ ततो धर्मलाभपूर्व मुनिना संभाष्य विशेषेण । प्रारब्धा धर्मकथा तयोहितार्थ जिनभणिता ॥११॥ इह भो भद्राः ! भवसागरे गुष्माभिरनादिपारे । युगशम्याज्ञातेन कथमपि भ्रमद्भिर्मनुनत्वम् ॥१२॥ प्राप्तमार्यक्षेत्रे जातिकुलादिभिः संगतमिदानीम् । श्रवणावग्रहोऽप्येष संप्राप्तो युष्माकं पुण्यैः ।।१३॥ अन्यदपि खलु कल्याणं सत्र संसारवामिजीवानाम् । संपामते पुण्यनैव, | केनापि मणितं च ॥१४॥ एतच्च कृष्यास्तृणमिव, परमार्थतः फलं मोक्षः । धर्मस्य सुचीर्णस्यहावितवः स च जिनमाणितः ॥१५॥ ततोप्राप्तपूर्व जिनधर्मे सम्यगादरं कुरुत । येन दुःखळहरीरुद्रं भवसमुद्रं लघु तरत ॥१६॥ स द्विविकल्पः कषितो जिनैर्नितरागद्वेषमोहैः । सा-1 धुगृहिमेदमिन्नः प्रथमच महावतादिकः ॥१७॥ द्वितीयो द्वादशभेदो मूलं द्वयोरपि तयोः सम्यक्त्वम् । तच्छादिविमुक्त जीवादितत्त्वश्रद्धानम्
Jain Educati
o nal
For Personal & Private Use Only
O
snelibrary.org