________________
197
९९ ।।
सुरनरवरकयसेवो अरिहं देवो सुसाहुणो गुरुणो । इय सम्मतं वृतं तव्विवरीयं तु मिच्छतं ॥ १९ ॥ भालयलमिलियकर कमलसंपुढो विनवे तं साहुं । मणिसिंहनामा नमितं भयवं ! पढमस्स असमत्था ॥ २० ॥ वीयस्सवि असमत्था तहावि तुह दंसणं अमोहंति । पसिय सम्मत्तभित्तो दिज्जड अम्हाण जिणधम्मो ॥ २१ ॥ जइ जोग्गया मुणीसर ! अम्हाणं अत्थि, तो मुणी भणइ । रयणाण महम्याणवि रयण| निहीवि हुन कि ठाणं १ ॥ २२॥ इय भणिऊणं मुणिणा करुणारसवासियंतकरणेण । आरोवियं विहीए सम्मचं ताण दोषहंषि ॥२३॥ तह कहिया तस्स गुणा सवित्यरं साहिया य दोसावि । तक्कारयाण कहिंडं सुरनारयसुक्खदुक्खाईं ||२४|| उप्पइओ मुणिक्सो तेवि य पत्ता नियम्मि गेहस्मि । पिउणो कहंति जह अज्ज ताय ! जमुणानईकूले ॥ २५ ॥ सम्मत्तमूलपसरियसुंद्धमहब्वयविसालखंघालो । सप्पसर समिइगुत्तीमहलसाहो दमपवालो ||२६|| सुरनरसुहकुसुमड्ढो गुणगंधड्ढो न रायदवदड्ढो । सउणजनजनियसदो. मोक्स्वफल॥१८॥सुरनरवरकृतसेवोऽर्हन् देवः सुसाधवो गुरवः । इति सम्यक्त्वमुक्तं तद्विपरीतं तु मिथ्यात्वम् ॥१९॥ मालतलमिलितकरकमखसंपुटो विज्ञपयति तं साधुम् । मणिसिंहनामा चत्वा मगवन् ! प्रथमायासमय ॥२०॥ द्वितीयायाप्यसमर्थौ तथापि तव दर्शनममोघमिति । प्रसच सम्यक्त्वमात्रो दीयतामावाभ्यां जिनधर्मः ॥२१॥ यदि योग्यता मुनीश्वर ! आवयोरस्ति, ततो मुनिर्मणति । रत्नानां महार्घाणामपि रत्ननिधिरपि हि न किं स्थानम् ! ||२२|| इति भणित्वा मुनिना करुणारसवासितान्तःकरणेन । आरोपितं विधिना सम्यक्त्वं तयोर्द्वयोरपि ॥२३॥ तवां कथितास्तस्य गुणाः सविस्तरं कथिताश्च दोषा अपि । तत्कारकाणां कथयित्वा सुरनारकसौख्यदुःखानि ॥ ३४ ॥ उत्पतितो मुनिवृषमस्तावपि च प्राप्तौ निने गेहे । पितरं कथयतो यथाऽथ तात ! यमुनानदीकूले ॥ २५ ॥ सम्यक्त्वमूलप्रसृतं शुद्धमहाव्रतविशालस्कन्धः । सप्रसरसामेतिगुष्ठिमहाशाखो १. पंच
Jain Educat
For Personal & Private Use Only
볶이
॥९९॥
jainelibrary.org