________________
198
इढो खमारूदो ॥२७॥ भवगिम्हतवियजणकयनिव्वुइदेसणसुसीयलच्छाओ। पणयजणकप्पविडवी अम्हेहिं मुणिक्रो दिहो ॥२८॥मोक्खमहातरुबीय तेणं अम्हाण हिययखिचेसु । सम्मत्तं निहिऊण सिवंसद्धासुइजलेण ॥२९॥ तो सेट्ठी वेसमणो मनम्मितहानि पमणए एवं । जुत्तं तुम्हेहि कयं जइ जणणीबहुमयं होही ॥३०॥ तो ताणं जणणीए भणियं भो डिम्भगा ! जहिच्छाए।पुरपउरपरिसराई सराइं सरियाण पुलिणाई ॥३१॥ इत्थागया गया इव निरंकुसा भमडिऊण सच्छंदं । निक्खणिया नियहढे किंनो चिहरे दुट्ठा! ॥३२॥ कोऽवसरो तुम्हाणं संपइ धम्मस्स सवणगहणेसु ? । मोतुं नियवाणिज्ज अन्नं नो किपि कायव्यं ॥३३॥ वो बेटो जजणीए सुणिउं वयणाणि जपए एवं । न पुणोवि इमं काहं खमसु महं महपसाएण ॥३४॥ बीओ पुणो विचिंता करम्मि चिंतामणि कवि | पत्तं । किं चयइ कोविओ कोवि कहवि नियजीयविगमेवि ॥३६॥ केणवि कारुणिएणं आयरस पाइओ महारोगी । सो य पाखणदमप्रवालः ॥२६॥ सुरनरमुखकुसुमाढ्यो गुणगन्धाल्यो न रागदवदग्धः। शकुन(रूढ)जनजनितशब्दो मोक्षफलानो क्षमारूढः ॥२७॥ मवग्रीमतप्तजनकृतनिवृतिदेशनमुशीतलच्छायः । प्रणतजनकल्पविटपी आवाभ्यां मुनिवरो दृष्टः ॥२८॥ मोक्षमहातरुवीजं तेनाक्योईदवतेत्रयोः । सम्यक्त्वं निधाय सिक्तं श्रद्धाशुभजलेन ॥२९॥ ततः श्रेष्ठी वैश्रमणो मनसि तुष्टोऽपि प्रभणत्येवम् । युक्तं युवाम्यां कृतं यदि जननीबहुमतं | भवेत् ॥३०॥ ततस्तयोर्जनन्या भणितं भो डिम्भको ! यदृच्छया । पुरप्रचुरपरिसरेषु सरस्सु सरितां पुलिनेषु ॥३१॥ पत्रागतौ गनाविव निरंकुशा भ्रान्त्वा स्वच्छन्दम् । निम्खातौ निजहहे किं नो तिष्ठतं रे दुष्टौ ! ॥३२॥ कोऽवसरो युवयोः संप्रति धर्मस्व अषणग्रहणयोः ।। मुक्त्वा निजवाणिज्यमन्यन्नो किमपि कर्तव्यम् ॥३३॥ ततो ज्येष्ठो जनन्याः श्रुत्वा वचनानि जल्पत्येवम् । न पुनरपीदं करिष्ये क्षमस्व मां महाप्रसादेन ॥३४॥ द्वितीयः पुनर्विचिन्तयति करे चिन्तामणि कथमपि प्राप्तम्। किंत्यजति कोविदः कोऽपि कथमपि निजजीवितविगमेऽपि ॥३५॥
JainEduces
For Personal & Private Use Only