SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ०० POONAME 199 महका लाघवं तेण रोगस्स ॥३६॥ तो तमणक्खपरायणपियजणवयणेण वमउ कि रोगी?। तोमउ किंपिजणणीधम्मं न चएमि मक० जीवतो ॥३७॥ पत्तं अपत्तपुव्वं सम्मत्तं जे मए इमं तस्स । चिट्ठउ जणणी इण्डिं वहवंधणमारणकरावि ॥३८॥ अमोवि कोइ. सक्कइ जक्खो रक्खो न अहव सइसक्खो।मंचालेउंचलिओवि पलयपवणोच सुरसेलं॥३९॥ इय तीए निन्मओ सो गच्छइ जिणभवणसाहुक्सहीसु । पूयइ वंदइ गिहजिणपडिमाउ तिसंझमुवउत्तो॥४०॥ जिट्ठोभणइ जणणीएणि?मेयं करेसु मा वच्छ ! | घरजिणपडिमापूया तारण कयावि सा न कया॥४१॥ तं मणिरहो रहम्मी पभणइ एवं कयम्मि किर जणणी । अणुयचियामविस्सइ इय तुह भावो न सो जुत्तो ॥४२॥ एवं च करतेणं एईए दुरासयम्मि बहुमाणो । संजणिओ होज मए निबंधणं दुक्खलक्खाणं ॥४३॥ जंपि तुम्हेहिं चचा सुधम्मकिरिया इमीए वयणेणं । तंपि न जुत्तं जम्हा इमीए एसो न उवयारो ॥४४॥ किंतु इमो उवयारो जंजिणधम्मे ठविज्जए केनापि कारुणिकेनामृतरसं पायितो महारोगी । स च प्रतिक्षणमनुभवति लाघवं तेन रोगस्य ॥३६॥ ततस्तं रोषपरायणप्रियजनवचनेन क्मतु किं रोगी ! । ततो भणतु किमपि जननी धर्म न त्यजामि जीवन् ॥३७॥ प्राप्तमप्राप्तपूर्व सम्यक्त्वं यन्मयदं तस्य । तिष्ठतु जननीदानी वधबन्धनमारणकरापि ॥३८॥ अन्योऽपि कोऽपि शक्नोति यक्षा रक्षो नाथवा सहसासः । मां चालयितुं चलितोऽपि प्रलयपवन इव सुरशैलम् ॥३९॥ इति तस्या निर्भयः स गच्छति जिनभवनसाधुवसतिषु । पूजयति वन्दते गृहजिनप्रतिम निसंध्यमुपयुक्तः ॥४०॥ ज्येष्ठो मणति जनन्या अनिष्टमेतत् कार्माि वत्स ! । गृहजिनप्रतिमापूजा तातेन कदापि सा न कृता ॥४१॥ तं || मपिरयो ग्रहसि प्रमणत्येवं कृते किल जननी । अनुवृत्ता भविष्यतीति तव भावो न स युक्तः ॥४२॥ एवं च कुर्वतेतस्या दुराशये बहु ११०० १६पति 449 Jain Educati o nal For Personal & Private Use Only S ainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy