________________
Dowww
201 || एसा । तं तु सर्व अचयंताण चैव संगच्छए नूणं ॥४५॥ किञ्चन हु जिणधम्मो लाभइ पइजम्मं नेय तारिसो सुगुरू । तम्हा निस्संकं हा चिय कुन धम्मं किंच जगणीए? ॥४६॥ किंच जणणी न जणणी पियावि न पिया न बंधवो बंधू । नय तं मित्तं मित्तं जं जिणधम्माउ
भंसेइ ॥४७॥ यम्मोवि न खलु अनो रम्मो परमत्यओ इमं मोत्तुं । ज जीवदयामूलो सा जीवदया य नन्नत्य॥४८॥देवोवि जिण| वरोच्चियजो किभमसंभमेहिं परिमुक्को । अन्ने तयागमेसुवि विन्भमसहिया जो भणिया॥४९॥ कि।जणणी जणओ जाया भायाप| भिईणि भक्पराक्चे। न हि सममिति एत्तो अईयभवसंभवाणीव ॥५०॥ धम्माधम्माण फलं जम्मंतरसंचियाण पुण पयर्ड । रिद्धिसमुधुरनिदणकुलसंभवयो जहासंखं ॥५१॥ जिट्ठो पभणइ को वच्छ ! पचओ, जं जिणेवि संदेहो । चिट्ठउ ता तद्धम्मो न हु कज्ज कारणाभावा ॥५२॥ इय संकाषणपंके खुत्तं तं नाउ मणिरहो भणइ । तुह खयरविसेणस्सव बहुदुहसहणं भवे होही ॥५३।। तथाहि - मानः । संजनितो मवेद मया निबन्धनं दुःखलक्षाणाम् ॥४३॥ यदपि युष्माभिस्त्यता सुधर्मायास्या वचनेन । तदपि न युक्तं यस्मादस्या एष नोपचारः ॥४१॥ किन्त्वयमुपचारो यजिनधर्म स्थाप्यत एषा । तत् तु स्वयमत्यजतामेव संगच्छते नूनम् ॥४५॥ न खलु जिनधर्मों लभ्यते प्रतिजन्म नैव तादृशः सुगुरुः । तस्मान्निःशङ्कमेव कुरु धर्म किं च जनन्या ! ॥४६॥ किच जननी न जननी पितापिन पिता न बान्धवो बन्धुः । नच तन्मित्वं मित्रं यज्जिनधर्माद् भ्रंशयति ॥४७॥ धमोंऽपि न खल्वन्यो रम्यः परमात इमं मुक्त्वा । यज्जीवदयामूलः स्य जीवदया च नान्यत्र ॥४८॥ देवोऽपि जिनवर एव यो विभ्रमसंभ्रमैः परिमुक्तः । अन्ये तदागमेष्वपि विभ्रमसहिता यतो भणिताः ॥४९॥ जननी जनको जाया भ्रातृपमृतीनि भवपरावर्ते । नाह समकं यन्तीतोऽतीतभवसंमवानीव ॥५०॥ धर्माधर्मयोः फलं जन्मान्तरसंचितयोः पुनः प्रष्टम् । ऋद्धिसमुधुरनिर्धनकुलसंभवतो यथासंख्यम् ॥५१॥ ज्येष्ठः प्रभणति को वत्स ! प्रत्ययो, यज्जिनेऽपि संदेहः । तिष्ठतु तावत्त
PRIAS
Jain Educational
For Personal & Private Use Only
M
ainelibrary.org