________________
म०क।
अत्थि सुपसिद्धविज्जा विजासाहगसहस्सनयचलणा । मंतसरोरुहसरसी देवी पउमावई नाम ॥५४॥ जिणभवणवहिं बहुरूवरुइरमीमरगिहंव रयणइदं । अट्ठावयगिरिसिंहरे तम्भवण अत्यि रमणीयं ॥५५॥ अह अन्नया कयाई वेयड्ढनगाउ कमलविमलाण । विज्जाहरीण जुयलं संपत्तं तत्थ जिणभवणे ॥५६॥ पूइय जिणपडिमाओ भत्तीए बंदिऊण विहिसारं । सारंगीगयगेयझुणीए गायंतिगीयाई ॥५७॥ जिणनाहगुणपगरिससंबद्धाई विसुद्धबंधाई । सव्वत्तो ता सहसा उच्छलिओ बहलहलबोलो ॥५८॥ जयजयसदुम्मीसो अहमहमिगयाए पविसमाणाणं । विज्जाहराण चेइयहरम्मि जिणबिंबपूयहा ॥५९॥ तो तेण कलयलेणं सारंगिरवम्मि अवलविज्जते पिउमावईय भवणे गंतूणं ताउ गायति ॥६०॥ जह गोयरीए हरिणा आगरिसिज्जंति महुरसद्देण । तह तम्गीयरदेण सेणविसेणा दुवे खयरा ॥६१।। पच्छन्नठिया निसुणंति ताण गेयज्झुणीओ महुराओ । जाणेरिसा झुणीओ होज्जा नहु ताण स्वंपि॥६२॥ इय बुद्धीए द्धमों न हि कार्य कारणाभावात् ॥५२॥ इति शाषनपङ्के मग्नं तं ज्ञात्वा मणिरथो भणति । तव चरविषेणस्येव बहुदुःखसहनं भवे भविप्यति ॥५३॥ अस्ति सुप्रसिद्धविद्या विद्यासाधकसहसूनतचरणा । मन्त्रसरोरुहसरसी देवी पद्मावती नाम ॥५४॥ जिनभवनाद बहिर्बहुरूपखचरमश्विरगृहमिव रत्नायम् । अष्टापदगिरिशिखरे तद्भवनमस्ति रमणीयम् ॥५५॥ अथान्यदा कदाचिद् वैतावनगात् कालाविमलयोः । विद्याधर्योयुगलं संप्राप्तं तत्र जिनमवने ॥५६॥ पूजयित्वा जिनप्रतिमा भक्त्या वन्दित्वा विधिसारम् । सारङ्गीगतगेयध्ठ,नेना गायतो गीतानि ॥५७॥ जिननाथगुणप्रकर्षसंबद्धानि विशुद्धबन्धानि । सर्वतस्तावत्सहसोच्छलितो बहलकलकलः ॥५६॥ जयजयाब्दोन्मिश्रोऽहमहमिकया प्रविशताम् । विद्याधराणां चैत्यगृहे जिनबिम्बपूजार्थम् ॥१९॥ ततस्तेन कलकलेन सारङ्गीरवेऽपलप्यमाने । पद्मावत्या भवने गत्वा ते गायतः | ॥६०॥ यथा गोचयों हरिणा आकृष्यन्ते मधुरशब्देन । तथा तद्गीतरवण सेनविषेणौ द्वौ खचरौ ॥११॥ प्रच्छन्नस्थितौ शृणुतस्तयोर्गेयध्व
Jain Educa
t ional
For Personal & Private Use Only
Nainelibrary.org