________________
OCIAL
203 गंतुं पासंता ताण रूवरिद्धीओ। ईसाइव मयणेण समाहया तिक्खाणेहि ॥६॥ ताओवि ताण स्वं पिच्छंतीओ तहाहया तेण । सारंगीओ कराओ पडियाउवि जहन चेयंति ॥६॥ अह ते नियजणएणं वाहरिया देवि जंति सहाणं । नियहिययाण ताणं हियएहिं विणिमयंकाउं ॥६५॥ताओवि तेसु गएमुं सहसा मुच्छानिमीलियच्छीओ। धरणीए निवडियाओ वो अणुकंपाए देवीए ॥६६॥ काऊणं पउणाओ भणियाओ जह इमाण तुम्हेको । थोवदियएहिं भत्ता होही ता मुंचह विसायं ॥६७॥ तो ता महापसाउत्ति जंपिउं हरिसपुलइयसरीरा । पत्ता जणयगिहम्मी मणेसु तेच्चिय वहंतीओ ॥६८॥ ते य छउमेण केणवि वलिया जा तत्य ता अपिच्छंता । गयसव्वस्सा इव ठंति ताव देवी इमं भणइ ॥६९।। अहमित्य वसामिच्चिय न तत्तओ मह मणम्मि जिणधम्मो। ता जइ तदसम्गाई मुंचह पावेमि तो ताओ॥७॥ तत्थ विसेणो चिंतिय किं जिणधम्मेण मह परुक्खेण । संदिद्धणं, जंपइ परिचचो सो मए देवि! ॥७१॥ नीन् मधुरान् । ययोरीदृशा ध्वनयो, भवेन्ननु तयो रूपमपि ॥६२॥ इति बुद्ध्या गत्वा पश्यन्ती तयो रूपर्णीः । ईर्ण्ययेव मदनेन समाह तौ तीक्ष्णबाणैः ॥३३॥ ते अपि तयो रूपं पश्यन्त्यो तबाहते तेन । सारायौ करात् पतिते अपि यथा न चेततः॥६॥ अथ तौ निजजनकेन व्याहृतौ द्वावपि यातः स्वस्थानम् । निजहृदययोस्तयोहृदयाभ्यां विनिमयं कृत्वा ॥६५॥ ते. अपि तयोर्गतयोः सहसा मूगेनिमीलिताक्ष्यो । घरण्यां निपतिते ततोऽनुकम्पया दव्या ॥६६॥ कृत्वा प्रगुणे भाणते यथानयोर्युक्योरेकः । स्तोकदिवसभर्ता भविष्यति ततो मुञ्चतं विषादम् ॥६७॥ ततस्ते महाप्रसाद इति जल्पित्वा हर्षपुलकितशरीरे । प्राप्ते जनकगृहे मनसोस्तावेच वहन्त्यौ ॥६८॥ तौ च छद्मना केनापि बलिती यावत्तत्र ते अपश्यन्ती । गतसर्वस्वाविव तिष्ठतस्तावद्देवीदं भणति ॥६९॥ अहमत्र वसाम्येव न तत्त्वतो मम मनसि जिनधर्मः । तस्माद्यदि तदसद्ग्रहं मुञ्चतं प्रापयामि ततस्ते ॥७०॥ तत्र विषणश्चिन्तयित्वा किं जिनधर्मेण मम परोक्षेण । संदिग्धेन, जल्पति परित्यक्तः
PanAL
Jain Educatioslallanel
For Personal & Private Use Only
K
elibrary.org