________________
मु०च०
॥१०२॥
Jain Educatio
204 सेणो पुष्पो पर्वपद सुसंनिविट्ठम्मि जुचिलक्खेहिं । अहरियचितामणिकामधेणुकष्पहुमसरूत्रे ॥७२॥ जं जिणधम्मे चत्ते संपज्जइ तेण नत्थि मह कज्वं । तुम्हारिसाण जइ पुण इय चित्तं जयइ ता मोहो ॥ ७३ ॥ तुंडा मणम्मि बाहि भिउर्डि काऊण जंपए देवी। रे मूढ ! ममं मूढं जंपसि वा मरसि रे दुट्ठ ! ॥ ७४ ॥ सो भणइ तुमं मरणं एकं दाउं खमा व न स्वमा वा । जिणधम्मे पुण चत्ते भवंति मरणाताई ॥ ७५ ॥ तो सा किर अइकुद्धा सेणं वित्तॄण उप्पयइ गयणे । विजयपुरारामे तं ठविडं सीहासणे भणइ ॥ ७६ ॥ भदं तुज्झ महायस ! सुपुरिससयपचपढमलीहस्स । तं खमसु कवडवयणेर्हि दूमिओ जं खणं एकं ॥७७॥ जाओ लद्धवयासाओ तुज्झ हिययम्मि ताओ कन्नाओ । इह नयरे विज्जाहररायसुदादस्स तणयाओ || ७८॥ ताहिं च तुज्झ संपाडणम्मि पुव्वं मए पत्रन्नस्मि । भणियं महाप| साउचि तो अहं जामि इय भणिउं ॥ ७९ ॥ ताण गिहे सा वच्चइ पिच्छइ ताओ य मयणविहुराओ । पियरेर्हि सदुक्खेहिं धणियं अणुस मया देवि ! ॥ ७१ ॥ सेनः पुनः प्रजल्पति सुसंनिविष्टे युक्तिलक्षैः । अधरितचिन्तामणिकामधेनुकल्पद्रुमस्वरूपे ॥ ७२ ॥ यज्जिनधमें त्यक्ते संपद्यते तेन नास्ति मम कार्यम् । युष्मादृशां यदि पुनरिति चित्तं जयति ततो मोहः ॥७३॥ तुष्टा मनसि बहिभृकुटिं कृत्वा जल्पति देवी । रे मूढ ! मां मूढां जल्पसि ततो म्रियसे रे दुष्ट ! || ७४ ॥ स भणति त्वं मरणमेकं दातुं क्षमा वा न क्षमा वा । जिनधर्मे पुनस्त्य के भवन्ति | मरणान्मनन्तानि ॥७९॥ ततः सा किलातिक्रुद्धा सेनं गृहीत्वोत्पतति गगने । विजयपुरारामे तं स्थापयित्वा सिंहासने भणति ॥७६॥ भद्रं तव महायशः ! सुपुरुषशतपत्रप्रथमरेखस्य । तत् क्षमस्व कपटवचनैर्दावितो (दूनः ) यत्ाणमेकम् ॥७७॥ ये लब्धावकाशे तव हृदये ते कन्ये । इह नगरे विधाघरराजसुदंष्ट्रस्य तनये ॥ ७८ ॥ ताभ्यां च तव संपादने पूर्वं मया प्रपन्ने । भणितं महाप्रसाद इति ततोऽहं यामीति भणित्वा ॥७९॥ वयोर्गृहे सा जति पश्यति ते च मदनविधुरे । पितृभ्यां सदुःखाभ्यां गाढमनुशोचन्त्यौ ॥८०॥ तत्पितृकृतप्रतिपत्तिर्देवी जल्पति
eatonal
For Personal & Private Use Only
볶
॥१०२॥
ainelibrary.org