________________
GES
Deeo
BR0
सोयमाणीओ ॥८॥ वणिज्यपरिवती देवी जंपेइ कर णु वच्छाओ।। ते मह बयणं वीसरिय इममवत्यं पक्मायो ? ॥४१॥ सो इह आणिो तुम्ह बलहो मणइ खेयरो को सो । दाहिणसेढीरहचकवालपहुणो सुसेणस्स ॥८२॥ सुगहीयनामधेयो सेणो नामेण पुत्तवररयणं । एपासु साघुरायो उज्जाणे चिढइ इहेव ॥८३।। तो नगरूसक्माणविय नरवरो सहरिसं सविच्छहो । देवीए सह गंतु आणइ करिवरा ॥८॥ वाओ तयवत्थामो तं दटुं अमयसिंचयाउन्च । उक्लद्धचेयणाओ तिरियच्छीमो पलोयंति ॥८५|| देवी भणइ नरेसर ! इमरस लहुबंधुणा विसेणेण । गंतुणं नियनयरे. सेणस्सइदारुणं वसणं ॥८६॥ कहिउँ जणओ जणणी सयणो वह परियमो पुरजणो य । दुइसायरम्मि दो नियमईउक्करिसहिडेण ।।८७॥ जिणवरमए ददत्तं सेणस्स असम्गहं मइन्भंसं। पयतेणं, वा जामि तत्य वेसि जमि घिई ॥८८॥ इस भणिऊणं देवी सुसेणखयरस्स सेणतणुकुसलं । कहिउं सवित्यरं तो सहसा असणी जाया ॥८९॥ एत्तो य सुसेणोवि हु पुत्तस्स अमंगलं पडिहणे । जिणभवणपूयपुव्वं बद्धावणयं पवट्टेइ ॥९०॥ नयरजणोवि समग्गो कथं नु वत्से ।। तद् मम वचन विस्मृत्यमामवस्यां प्रपन्ने ! ॥८॥ स इहानीतो युवयोवल्लभः, भणति खेचरः कः सः । दक्षिणश्रेणीरबचकवालपभोः सुपेणस्य ॥२॥ सुगृहीतनामधेयः सेनो नाम्ना पुत्रवररत्नम् । एतयोः सानुराग उद्याने तिष्ठतीहैव ॥८॥ ततो नगरोत्सवमाज्ञाप्य नरवरः सहर्ष सविस्तारः । देव्या सह गत्वाऽऽनयति तं करिवरारूढम् ॥८४॥ ते तदवस्ये ते दृष्टाऽमृतसिके इव । उपलब्ध चेतने तिबंगल्यौ प्रलोकाते ॥४५॥ देवी भणति नरेश्वर ! अस्य लघुबन्धुना विषेणेन । गत्वा निजनगरे सेनस्यातिदारुणं व्यसनम् ॥८६॥ कथयित्वा जनको जननी स्वजनस्तथा परिजनः पुरजनश्च । दुःखसागरे क्षिप्तो निजमत्युत्कर्षहृष्टेन ॥८७|| जिनवरमते दृढत्वं सेनस्यासद्ग्रह मतिभ्रंशम् । प्रकटयता, सम्माचामि तत्र तेषां जनयामि धृतिम् ॥८॥ इति भाणत्वा देवी सुषेणखचरस्य सेनतनुकुशलम् । कथयित्वा
Jain Education Intern e
For Personal & Private Use Only
www.jainelibrary.org