________________
206
१००
।१०३
अचंतविसप्पयाणआणंदो। नच्चइ गायइ हसई य परोप्परं पुनपचाई ॥९१॥ तह दटुं आणंदरांदलं तो विसेणखयरोवि । भविन्भमखम्गेहिं खंडिज्जतो पुरजणेण ॥९२॥ लज्जामइलियवयणो ईसाविनडिज्जमाणचित्तो या परिचचसयणसंगो भमि बहुएसु देसेसु ॥९३२॥ अट्टक्सट्टो संतो कालं कालंतरम्मि काऊण । भमइ चिरं संसारे पाएणं दुक्खिओ दीणो॥१४॥ सेणोवि सुसेणेणं जणएणं ठाविओ नियपयम्मि । वित्तविवाहो नियनयरमागओ चरिमसमयम्मि ॥९५|| सेणखयरोवि समग विमलाकमलाहिं विलसिउं सुचिरं । समए पुर्व परिपालिऊण तह खयररायत्तं ॥९६।। ऊसप्पिऊण जिणनाइसासण नासणं भवदुहाणं । रजधुराधरणखमं ठविउ कमलासुयं रज्जे ॥९७॥ विमलाकमलाहि समं अनेणं परियणेण पउरेण । दिक्ख पालिय पत्तो सासयसोक्खम्मिमोक्खम्मि ॥९८॥ ताजिणधम्मे परे संकाविसवासिणा विसेमेण । अणुभूयं दुक्खं तं तुह एवं कए होही ॥९९॥ उवएसामयमेयं हियर्याम्म न संकमेइ जा तस्स ।
सविस्तरं ततः सहसाऽदर्शना जाता ॥८॥ इतश्च सुषेणोऽपि खलु पुत्रस्यामङ्गलं प्रतिहन्तुम् । जिनभवनपूजापूर्व वर्धापनकं प्रवर्तयति ॥९॥ Ril नगरजनोऽपि समग्रोऽत्यन्तविसर्पदानन्दः । नृत्यति गायति हसति च परस्परं पूर्णपात्रादिः ॥९॥ तं तथा दृष्टाऽऽनन्दगुन्दलं ततो विषे
णखचरोऽपि । ध्रुविभ्रमखरैः खण्यमानः पुरजनेन ॥९२ ॥ लन्नामलिनितवदन ईयाविनबमानचित्तश्च । परित्यक्तस्वजनसको भ्रान्त्वा बहुकेषु देशेषु ॥९३॥ आर्तवशातः सन् कालं कालान्तरे कृत्वा । भ्रमति चिरं संसारे प्रायेण दुःखितो दीनः॥९॥ सेनोऽपि सुषेणेन जनकेन ||| स्थापितो निजपदे । वृत्तविवाहो निवनगरमागतश्चरमसमये ॥९५॥ सेनखचरोऽपि समं विमलाकमलाभ्यां विलय मुचिरम् । समये पूर्ण परिपाल्य तथा खचररामत्वम् ॥९॥ उत्सर्व निननावशासनं नाशनं भवदुःखानाम् । राज्यधुरधरणक्षम स्थापयित्वा कमलासुतं राज्ये ॥१७॥ बिमाकमायां सममन्येन परिजनेन पोरेण । पीला पारमित्या प्राप्तः शाश्वतसौख्ये मोक्षे ॥९८॥ तस्माजिनघमें प्राप्त शङ्काविषवासिना
wooooo
For Personal & Private Use Only
sainelibrary.org