SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 207 वो मणिरहेणं बंधू ज्वेहियो निम्गुणचाओ ॥१०॥ अपिही संसारवणे दुइदवदड्दो चिराउ पावेही । जिणधम्मबोहिलाम, इयरे चइउण गिहवासं ॥१०१॥ पालियचरितधम्मो वेणेव भवेण सिक्सुई पचो। तम्हा निस्संकमणा सम्पचे आयरं कणह ॥१२॥ | विषेणेन । यदनुभूतं दुःखं तत्तवैवं कृते भविष्यति ॥९९॥ उपदेशामृतमेतद् हृदये न संक्रामति यावत्तस्य । ततो मणिरथेन बन्धुरुपेक्षितो | निर्गुणत्वात् ॥१०॥ भ्रमिष्यति संसारवने दुःखदवदग्धश्चिरात् प्राप्स्यति । जिनधर्मबोधिलाम, इतरस्त्वक्त्वा गृहवासम् ॥१०॥पालिचारित्रधर्मस्वैव मवेन शिवमुखं प्राप्तः । तस्मानिःश्चकमनसः सम्यक्त्व मादरं कुरुत ॥१.२॥ ॥इति सम्यक्त्वद्वारे शोदाहरणे मणिसिंहमणिरपकथानकं समाप्तम् ॥ wwwantarwareewaseeneveawaaa For & Private Use Only nelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy