________________
मका
सु०० ।१०४॥
HINABROOKeeo20000000000000
208 - अमनदसणाखनर्टियहिययस्स सुंदरस्सेव । जायइ धम्मभंसो तप्पच्चइओं य संसारो ॥१॥ तयाडिकमलसरव विरायइराय: || गिहं रायइंसकयसोहं । सच्छपयं सुविसालं लच्छिनिवास सलक्खणियं ॥२॥ तत्यत्यि दरियरिउकरडिकरडतडपाडणिकखरनहरो।
नरकेसरिनरनाहो अरिवहुवेहव्वदिक्खगुरू|शा तत्थ निवसति वणिणो धणिणो करिणोव्व दाणदुल्ललिया । उन्नयवंसप्पभवा भदमहाभहनामाणो ॥४॥ जयविजयाओ भज्ना ताणं पदमस्स सुंदरो पुत्तो। वीयस्स खेमचंदो विस्सस्सवि विस्सुओजाओ॥५॥विणएण नएण पोरिसेणं, सो अनया सपरिवारो । सुंदरसहिओ पत्तो उज्जाणे जणमणाणदो ॥६॥ आणंदगुंदलेणं ललइ लीलाईहिं परिकलियो । नंदणवणम्मि इंदोच्च अच्छराविंदपरियरिओ ॥७॥ अह तस्स बालमित्तो सुंदरनामा अदूरदेसम्मि । अभिरममाणो | अहिणा दट्टो चरणंगुलीदेसे ॥८॥ तो तक्खणेण खलिया तस्स गई निवडिओ महीवडे । मउलियलोयणजुयलो झडत्ति नीलच्छवी
- अन्यान्यदर्शनाकाहानटितहृदयस्य सुन्दरस्येव । जायते धर्मभ्रंशस्तत्प्रत्ययितश्च संसारः ॥१॥ कमलसर इव विराजति राजगृहं राजहंसकृतशोमम् ।स्वच्छपज(पवः) सुविशालं लक्ष्मीनिवासं सलासणिकम् ॥२॥ तत्रास्ति दृप्तरिपुकरटिकरटतटपाटनैकखरनखरः । नरकेसरिनरनायोऽरिवधूवैधव्यदीपगुरुः ॥३॥ तत्र निवसतो वणिजौ धनिनौ करिणाविव दानदुर्ललितौ । उन्नतवंशप्रभवो भद्रमहाभद्रनामानौ ॥४॥ जयाविनये मायें तयोः प्रथमस्व सुन्दरः पुत्रः। द्वितीयस्य क्षेमचन्द्रो विश्वस्यापि विश्रुतो जातः ॥५॥ विनयेन नयेन पौरुषेण,सोऽन्यदा सपरिवारः । सुन्दरसहितः प्राप्त उचाने जनमनआनन्दः ॥६॥ मानन्दगुन्दलेन ललति लीलावतीभिः परिकलितः । नन्दनवन इन्द्र इवाप्सरोवृन्दपरिकरितः ॥७॥ अथ तस्य वाळमित्रं सुन्दरनामादूरदेशे । अमिरममाणमहिना दष्टं चरणास्गुलीदेशे ॥६॥ ततस्तत्क्षणेन स्खलिता तस्य गतिनिपतितो महीण्ठे । मुकुलितलोचनयुगलो झटिति नीलच्छविर्जातः॥॥हाहारवे प्रवृत्ते प्राप्तं तस्यान्तिकं सपरिवारम् । तत्क्षेमचन्द्रमित्त्रं
AAD
ION Jain Education International
For Personal & Private Use Only
www.jainelibrary.org