________________
२०१
0000000000000000
DEUOCOM
जाओ॥९॥हाहावे हेचो वस्संतिय सपरिवारो। सो खेमचंदमिचो किकिति पयंपिरो सहसा ॥१०॥तो तं वह दह केउरमणि जलेण ओइलिही । बा बस्स छंटणत्यं ता केउरो अही जाओ ॥१२॥ तो दम्भ गहिऊणं जा जिस्सइ सयं सरेऊण । गाहमंत वाव य तणसंखा विडिया बाया ॥१२॥ ता खुहियमणो चिंतइ जाव उवाय तो य केणावि।कहियं जहा पसिदो गारुडियो एस मह मिचं ॥१३॥ दो मायरो व एए पुचि देसंवरम्मि पढिऊण । गारुडमंताईये बलिया नियदेसगमणत्यं ॥१॥पचा महाअरने जलपाण्टा नईदहं चलिया । दिहो वम्मझाओ बर्हि वयंतो महासप्पो ॥१५॥ तस्स य उवरि दिट्ठो कसिणतण मणिमऊहपिंजरिओ। गुरुदप्पो लहुसप्पो वो पिच्छेवि लहुभाया ॥१६॥ मणइ इमाणं बंधव ! गमणं खिल्लेमि कइदिउं रे। तो भणियो जिटेणं न एस तुह मन्त्रए आणं ॥१७॥ सहुबो अइप्पयंडो तालउडस्सावि गरुयविसवेओ । खत्तियजाई एसो न कमइ एयरस ता मंतो ॥१८॥ इय | किं किमिति प्रगल्पित सहसा ॥१०॥ ततस्तत् तथा दृष्ट्वा केयूरमणि उलेनावर्षिष्यते । यावत्तस्य सेचनार्य तावत्केयूरोऽहिर्जातः ॥११॥ ततो दमै गृहीत्वा याक्द्योल्यति स्वयं स्मृत्वा । गारूडमन्त्रं तावच्च तृणसंख्या वृश्चिका जाताः ॥१२॥ तदा क्षुधमनाश्चिन्तयति यावदुपायं ततश्च केनापि । कवितं व प्रसिद्धो गाडिक एष मम मित्रम् ॥१६॥ द्वौ भ्रातरौ चैतौ पूर्व देशान्तरे पठित्वा । गारुडमन्त्रादिकं वलितो निजदेशगमनाम् ॥१॥ प्राप्ती महारण्ये बलपानार्थ नदीद्रहं चलितौ । दृष्टस्तन्मध्याद् बहिर्वजन् महासर्पः ॥१६॥ तस्य चोपरि दृष्टः | कृष्णतनुर्मणिमयूखपिम्बरितः । गुरुदों लघुसर्पस्ततस्तं दृष्ट्वा लघुभ्राता ॥१६॥ भणत्यनयोर्बान्धव ! गमनं स्खलयामि कृष्टा रेखाम् । ततो
भणितो ज्येष्ठन नैष व मन्यत आज्ञाम् ॥१७॥ लघुकोऽतिप्रचण्डस्तालपुटादपि गुरुविषवेगः। क्षत्रियजातिरेष न क्रामत्येतस्य तस्मान्मन्त्रः | ॥१८॥ इति तचिवारिसेनाप्याज्ञां दत्त्वा कृष्टा रेखा । ततो यो गुरुः सर्पः स न चलति तत्पदेशात् ॥१९॥ ततस्तत्पृष्ठतो लघुरुत्तर्वि प्रमुष्याति
POONORROR
in Education
For Personal Private Use Only
nelibrary.org