SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २०१ 0000000000000000 DEUOCOM जाओ॥९॥हाहावे हेचो वस्संतिय सपरिवारो। सो खेमचंदमिचो किकिति पयंपिरो सहसा ॥१०॥तो तं वह दह केउरमणि जलेण ओइलिही । बा बस्स छंटणत्यं ता केउरो अही जाओ ॥१२॥ तो दम्भ गहिऊणं जा जिस्सइ सयं सरेऊण । गाहमंत वाव य तणसंखा विडिया बाया ॥१२॥ ता खुहियमणो चिंतइ जाव उवाय तो य केणावि।कहियं जहा पसिदो गारुडियो एस मह मिचं ॥१३॥ दो मायरो व एए पुचि देसंवरम्मि पढिऊण । गारुडमंताईये बलिया नियदेसगमणत्यं ॥१॥पचा महाअरने जलपाण्टा नईदहं चलिया । दिहो वम्मझाओ बर्हि वयंतो महासप्पो ॥१५॥ तस्स य उवरि दिट्ठो कसिणतण मणिमऊहपिंजरिओ। गुरुदप्पो लहुसप्पो वो पिच्छेवि लहुभाया ॥१६॥ मणइ इमाणं बंधव ! गमणं खिल्लेमि कइदिउं रे। तो भणियो जिटेणं न एस तुह मन्त्रए आणं ॥१७॥ सहुबो अइप्पयंडो तालउडस्सावि गरुयविसवेओ । खत्तियजाई एसो न कमइ एयरस ता मंतो ॥१८॥ इय | किं किमिति प्रगल्पित सहसा ॥१०॥ ततस्तत् तथा दृष्ट्वा केयूरमणि उलेनावर्षिष्यते । यावत्तस्य सेचनार्य तावत्केयूरोऽहिर्जातः ॥११॥ ततो दमै गृहीत्वा याक्द्योल्यति स्वयं स्मृत्वा । गारूडमन्त्रं तावच्च तृणसंख्या वृश्चिका जाताः ॥१२॥ तदा क्षुधमनाश्चिन्तयति यावदुपायं ततश्च केनापि । कवितं व प्रसिद्धो गाडिक एष मम मित्रम् ॥१६॥ द्वौ भ्रातरौ चैतौ पूर्व देशान्तरे पठित्वा । गारुडमन्त्रादिकं वलितो निजदेशगमनाम् ॥१॥ प्राप्ती महारण्ये बलपानार्थ नदीद्रहं चलितौ । दृष्टस्तन्मध्याद् बहिर्वजन् महासर्पः ॥१६॥ तस्य चोपरि दृष्टः | कृष्णतनुर्मणिमयूखपिम्बरितः । गुरुदों लघुसर्पस्ततस्तं दृष्ट्वा लघुभ्राता ॥१६॥ भणत्यनयोर्बान्धव ! गमनं स्खलयामि कृष्टा रेखाम् । ततो भणितो ज्येष्ठन नैष व मन्यत आज्ञाम् ॥१७॥ लघुकोऽतिप्रचण्डस्तालपुटादपि गुरुविषवेगः। क्षत्रियजातिरेष न क्रामत्येतस्य तस्मान्मन्त्रः | ॥१८॥ इति तचिवारिसेनाप्याज्ञां दत्त्वा कृष्टा रेखा । ततो यो गुरुः सर्पः स न चलति तत्पदेशात् ॥१९॥ ततस्तत्पृष्ठतो लघुरुत्तर्वि प्रमुष्याति POONORROR in Education For Personal Private Use Only nelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy