________________
२० वषिवारिएणवि आणं दाऊण कडिया रेहा । तो जो गल्यो सप्पो सोन चलइ तप्पएसाओ ॥१९॥ वो वप्पडीओ लहुमो उचरिक पम्हुसेइ तं रे । नियदेहं लोलेउं पुणोवि तप्पट्ठिमारुहिओ ॥२०॥ चलियो य तप्पभावा वाइणसप्पो, इओ य हत्थीणं । गलगजिगरुयसको उच्छलियो भरियनहविवरो॥२॥तो भणिओ जितुणं वच्छ! समागच्छ रुक्खमारुहिउँ । रक्खामो अप्पाणं एयाओहत्यिगृहाओ॥२२॥ अनंच क्सेिण इमस्स भावियं सलिलमिममहं मन्ने जं जलवनविरुद्धा इमम्मि अइनीलिमा भाइ ॥२॥ वा पिच्छामो एवं करिजूहं कि इमं जल पियइ । वह पीयम्मिवि कि होइ, ते तओ रुक्खमाख्दा ॥२४॥ ततो सिंहुत्तटुं करिजूहं पिटुओ करेऊण । कलहाइमुक्कलदि ठावंतो निययकुंभम्मि ॥२५॥ सिंहाभिमुहं धावइ जूहबई जाव ताव उच्छलिउँ । सज्जियकमो स सीहो चडिमोकुंभत्वले तस्स ॥२६॥धृणियो य तेण तत्तो पडिओ धरणीए चंपिओ करिणा। पारण गयप्पाणो तत्तो हरिसेण गुलगुलियं ॥२७॥कारिणीहिं तां रेखाम् । निजदेहं लोठयित्वा पुनरपि तत्पृष्ठमारूढः ॥२०॥ चलितश्च तत्प्रभावाद् वाहनसर्पः, इतब्ध हस्तिनाम् । गलगलिगुरूशब्द उच्छलितो भृतनमोविवरः ॥२१॥ ततो भणितो ज्येष्ठेन वत्स ! समागच्छ वृक्षमारख । रक्षाव आत्मानमेतस्माद् हस्तियूवात् ॥२२॥ अन्यच्च विषणास्य मावितं सलिलमिदमहं मन्ये । यजलवर्णविरुद्धोऽस्मिन्नतिनीलिमा भाति ॥२३॥ तस्मात्पश्याव एतत्करियूवं किमिदं बर्क पिपति । तथा पीतेऽपि किं भवति, तौ ततो वृक्षमाख्यै ॥२४॥ ततः सिंहोत्रस्तं करियूथं पृष्ठतः कृत्वा । कलमादिमुक्तपुरीपं सापयनिबकुम्मे ॥२१॥ सिंहाभिमुखं धावति यूथपतिर्याक्त तावदुच्छल्य । सजितकमः स सिंहश्चटितः कुम्मस्थळे तस्य ॥२६॥ नितम्ब तेल ततः पतितो परण्यां पम्पितः करिणा । पादेन गतप्राणस्ततो हण गुलगुनितम् ॥२७॥ करिणीमिः कलमैच क्षणमेहसुन्दलं कृत्वा । ततोप्रति- १०५
लोठयित्वा पुनरावभाणतो ज्येष्ठेन वत्स स्मन्नतिनीलिमा
manneronoraman
एतत्वरिपूर्व किमि री सापयनि
। पादेन गतप्राणाय । सज्जितमा करियूथं पृष्ठतः कृत्वा
स्ततो हण गुलगुलितम् ॥ श्चटितः कुम्मस्थळे तस्व
O
mational
For
al & Private Use Only