________________
कलहेहिं य संगमेक्कं हरिसगुंदल काउं । वचो भइतिसिएहिं सरिओ सरियादहो जाव २८ हाई मागे होऊन पनि परिक्खेइ । तो विजयणगलनीलं तं दणं निवारेइ ॥२९॥ सव्वंपि तो जूहं, सयं तु गच्छेइ वणनिगुंजम्मि। बदहपचास मोडेड विडविणो दालं ॥३०॥ कस्सवि, विसघायत्यं खिवेइ नीरम्मि सक्खणादेव । हरहासहारधवलं जायं वो निम्विस नीरं ॥३१॥तो | नियसमाए आहूयं हत्यिणा नियं जूहं । सिच्छाए पियइ जलं वक्कीलाए पकीलेउं ॥३२॥ नीहरि नीरामओ गय गईदाण जाम
अत्य । उत्तरिय वरुवराओ वीरे नीरस्स संपचा ॥३३॥ सज्जणहिययसरिच्छं सच्छमउच्छं जलं पिएऊण ओसहीए वलयं वितणं पत्थिया एत्थ ॥३४॥ आगच्छंतेहिं पहे गारुडिया णिज्जिया वहाणेगे । विसधारियावि बहवे उडविया ओसाहिवसेण ॥३५॥ सम्मज्झाओ जिट्ठो एस इह आगो मह सगासे । कालढसियंपि मने जीवावेउं समत्थोति ॥३६॥ तो सेद्विसुलो पभणइ नरिंद ! सज्जीकरेसु मह मित्तं । काऊण मह पसायं, लक्खं कणयस्स दाविस्सं ॥३७॥ तो तेणोसहिवलय ओहलिउं सीयलेण सलिलेण । सो सुंदरो तृषितैः सृतः सरिव्हो यावत् ॥२८॥ ततो यूथपतिरने भूत्वा पानीयं परीक्षते । ततस्त्रिनयनगलनीलं तद् दृष्ट्वा निवारयति ॥२९॥ सर्वमपि ततो यूयं, स्वयं तु गच्छति वननिकुञ्ज । तद्ब्रहप्रत्यासन्ने मर्दित्वा विटपिनः शाखाम् ॥३०॥ कस्यापि, विषघाताई क्षिपति नीरे तत्क्षणादेव । हरहासहारधवलं जातं ततो निविषं नीरम् ॥३१॥ ततस्तद् निजसंज्ञयाऽऽहृतं हस्तिना निजं यूबम् । स्वेच्छया पिबति जल तत्क्रीडया प्रक्रीम ॥३२॥ निःसृत्य नीराद् गतं गजेन्द्राणां यूथमन्यत्र । उत्तीर्य तरुवरात् तीरे नीरस्य संप्राप्तौ ॥३३॥ सज्जनहृदयसदृशं | स्वच्छमतुच्छं जलं पीत्वा । तदोषधेर्वलयं गृहीत्वा प्रस्थितावत्र ॥३॥ आगच्छद्यां पथि गारुडिका निर्जितास्तथाऽनेके । विषयरिता अपि | बहब उत्यापिता भोषधिवशेन ॥३५॥ तन्मध्यान्ज्येष्ठ एष इहागतो मम सका। कालदष्टमपि मन्ये जीवयितुं समर्थ इति ॥३६॥ तत श्रेष्ठि
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org