________________
212
सुहत्थं शडचि जा. छंटिओ ताव ॥ ३८॥ लोहमयतवयताचियतिल्लछडाहिब नीरविंदूर्हि । सव्वसरीरे जाया फुडियाओ बिंदुसंखाओ ।। ३९ ॥ नय कोवि से विसेसो जाओ जाया य नवरि गुरुपीडा । तो सोवि असज्झो मज्झ एस इय भणिय नीहरिओ ॥४०॥ तो अभेणं केणवि | कप्पडिओ कोवि आणि तत्थ । कहिया य खेमचंदस्स मंतसत्तीवि तस्स इमा || ४१ ॥ निययाओ नगराओ गामंतरपत्थियस्स मज्झ सुओ। अनयरिओ तुरयाओ सरीरचितानिमित्तेण ॥४२॥ तो चरणचंपिणं डसिओ सप्पेण गरुयदप्पेण । मह पिच्छंतस्स तओ पडिओ धरणीए अधरो सो ॥ ४३ ॥ बाहरियं च मए तो न कोवि आगच्छई जणाभावा । तो नियगुरुआणाए मएवि सो उंजिओ तहवि ||४४|| | अइनिचेट्ठो दिट्ठो मचि सो मनिउं मए नयरा । आहूओ सयलजणो समागओ गरुयसामगिं || ४५ || काऊणं सिबियाए बिहिया निम्गमणपमुहसोहानि । वित्याभिमुहं नीओ घणतूररवेण तं सोउं ॥ ४६ ॥ कप्पडिओ पहियजुओ सुणिडं तूरस्स सरविसेसेण । पभणइ सुतः प्रभणति नरेन्द्र ! सज्जीकुरुष्व मम मित्रम् । कृत्वा माय प्रसादं, लक्षं कनकस्य दापयिष्ये || ३७॥ ततस्तेनौषा विलयमवघृष्य शीतलेन सलिलेन । स सुन्दरः सुखार्थं झटिति यावत् सितस्तावत् ||३८|| लोहमयकाहतापिततैलच्त्रयभिरिव नीरविन्दुभिः । सर्वशरीरं जाताः | स्फोटिका बिन्दुसंख्याः ॥३९॥ न च कोऽपि तस्य विशेषो जातो जाता च केवलं गुरुपीडा । ततः सोऽप्यसाध्यो ममैष इति भणित्वा निःसृतः ॥४०॥ ततोऽन्येन केनापि कार्पटिकः कोऽप्यानीतस्तत्र । कविता च क्षेमचन्द्राय मन्त्रशक्तिरपि तस्येयम् ॥४१॥ निजाद् नगराद् ग्रामान्तरप्रस्थितस्य मम सुतः । अवतीर्णस्तुरगाच्छरीरचिन्तानिमित्तेन ॥४२॥ ततश्चरणचम्पितेन दष्टो सर्पेण गुरुदर्पेण । माये पश्यति ततः पतितो घरण्यामधरः सः ॥४३ || व्याहतं च मया ततो न कोऽप्यागच्छति जनाभावात् । ततो निजगुर्वाज्ञया मयापि स योजितस्तथापि ॥ | ४४ ॥ अतिनिषेधे सुत इति स मत्वा मया नगरात् । माहूतः सकलजनः समागतो गुरुसामग्रीम् ||११|| कृत्वा शिविकायां विहिता
Jain Education International
For Personal & Private Use Only
१०च०
१०६|
볶이
॥१०६॥
jainelibrary.org