________________
0000000000
213 अहो ! अणाहो जीवंतो डब्बिाही करो ॥४७॥ तो तं वयणं सोउं पहिएणं पेसियो निओ पुरिसो। अम्ह सयासे अज्जवि पज्जालेमोन जाव चियं ॥४८॥ तो ते गंतूर्ण वन्वयणं विम्हयावह अम्ह । कहियं, भणिया य तहा एमेव पडिक्खह मुहुत्तं ॥४९॥ एवं ठियाण तुम्हं किर पडियारं करिस्सए कोवि। एचो कप्पडिएणं भणिो पहिलो जहा तुम्ह ॥५०॥ संवलयमत्यि, सो भणइ अत्यि दहिसा| लिओयणकरंवो । मुचो सोतेण यो सुचविउटुव्व उठेइ॥५१।। मज्झ सुओ कटेहिं उट्टविओवि हु तओ य अम्हेहिं । तस्स सयास नीओ वज्जवणक्वतूरेहिं ॥५२॥ पाएमु पाडिओ तस्स तह य सयलेण सयणकग्गेण । जे जस्स आसि पासे आभरणं तेण तं दिलं
॥५३॥ पहिएण तबो मणियो कप्पडिओ पसिय कहसु मह एयं । भुत्तो तए करंबो एयस्स विस कहं नर्से १ ॥५४॥ सव्वोवि | विम्हयाउलहियो पासहिओ जणो मणइ । जुत्तमिमेणं पुढे ता तेणुवक्किडं वमिओ ॥५५॥ हालाहलपुंजो इव करंबओ नीलवननिर्गमनप्रमुखशोमापि । वीर्वाभिमुखं नीतो धनतूररवेण तं श्रुत्वा ॥४६॥ कार्पटिकः पथिकयुतो ज्ञात्वा तूरस्य स्वरविशेषेण । प्रभणत्यहो ! अनायो बीवन् पक्ष्यते वराकः ॥४७॥ ततस्तद्वचनं श्रुत्वा पथिकेन प्रेषितो निजः पुरुषः । अस्माकं सकाशेगापि प्रज्चालयामो न याक चिताम् ॥४८॥ ततस्तेन गत्वा तद्वचनं विस्मयावहमस्माकम् । कथितं, भणिताश्च तथैवमेव प्रतीक्षध्वं मुहूर्तम् ॥४९॥ एवं स्थितेषु युष्मासु किल प्रतिकारं करिष्यति कोऽपि । इतः कार्पटिकेन भणितः पथिको यथा तव ॥५०॥ शम्बलमस्ति, स भणत्यस्ति दधिशाल्योदनकरम्बः ।। मुक्तः स तेन ततः मुसव्युत्ल इवोत्तिष्ठति ॥५१॥ मम सुतः कष्टैरुत्यापितोऽपि खलु ततश्चास्मामिः । तस्य सकाशं नीतो वाद्यमानानवधतूरैः ।।१२।। पादयोः पातितस्तस्य तथा च सकलेन स्वजनवगेण । यद् यस्यासीत् पार्श्वे आभरणं तेन तद् दत्तम् ॥५३॥ पायकेन ततो माणतः कार्पटिकः प्रसव काय ममैतत् । मुक्तस्त्वया करम्ब एतस्य वि कथं नष्टम् ! ॥५४॥ सर्वोऽपि विस्मयाकुलहृदयः पार्श्वस्थितो
DORADABA
000000
Jain Education
For Personal & Private Use Only
AMnelibrary.org