________________
214
[०च०
७I
॥ दुप्पिच्छो । वो जंपइ सव्वजणो अचिंतमाइप्प ! तुम नमो ॥५६॥ परसुवयारी एसो पहिलोवि य इय विवि नियचित्ते । अइगउरवेण| नीया दोविमए निययगेहम्मि ॥५७॥ संमाणिऊण बहुयं सुवनवत्याइएहिं वत्थूहि । मोकलिओ सो पहिलो कप्पडिओ पुण नियम्मि
म०401 गिहे ॥५८॥ धरिओ कइवि दिणाई संपइ पुण पहिओ सदेसम्मि । बोलावि य एएण सह अहं एत्य संपचो॥५९॥ एत्यवि निसुया | वत्ता जह दट्ठो सुंदरो विसहरेण । तो एस इहाणीओ मएति सो भणइ सुट्ठ कयं ॥६०॥ कप्पडिएण नहेब य पउँजिओ पुन्ववन्त्रियपोगो । नहु येवोवि विसेसो संजाओ तस्स विसविसए॥६॥ इय जं विससमणट्ठा किज्जइ अन्नपि क्स्स तं सव्वं । होइ अणत्थफळं चिय अफलं वा जायए किंपि॥६२।। ता आदिनोप्फुनो जा चिट्ठइ खेमचंदवणिप्पवरो। ता केणवि आगंतुं निवेइयं एरिसं तस्सा॥६३॥ जह चूयरुक्खहिट्ठा दिट्ठो मुणिपुंगवो मए एक्को । नासम्गनिसियदिट्टी अइधम्मिट्टो परमजोगी ॥६॥ वो तस्स पायमूले खिप्पड जनो भणति । युक्तमनेन पृष्टं ततस्तेनोद्गीर्य वमितः ॥५५॥ हालाहलपुञ्ज इव करम्बको नीलवर्णदुर्दर्शः । ततो बल्पति सर्वजनोऽचिन्त्यमाहात्म्य ! तुभ्यं नमः ॥५६॥ परमोपकार्येष पथिकोऽपि चेति स्थापयित्वा निजचित्ते । अतिगौरवेणं नीती द्वावपि मया निजगेहे ॥१७॥ संमान्य बहु सुवर्णवस्त्रादिकैर्वस्तुभिः । विसृष्टः स पथिकः कार्पटिकः पुनर्निजे गृहे ॥१८॥ धृतः कत्यपि दिनानि संपति पुनः प्रस्थितः | स्वदेशे । गमयितुं चैतेन सहाहमत्र संप्राप्तः ॥५९॥ अत्रापि श्रुता वार्ता यथा दष्टः सुन्दरो विषधरेण । तत एष इहानीतो मयेति स मणति || सुष्टु कृतम् ॥६०॥ कार्पटिकेन तथैव च प्रयुक्तः पूर्ववर्णितप्रयोगः । नच स्तोकोऽपि विशेषः संजातस्तस्य विषविषये ॥६॥ इति यद् विषशमनार्थ क्रियतेऽन्यदपि तस्य तत् सर्वम् । मवत्यनर्थफलमेवाफलं वा जायते किमपि ॥१२॥ तस्मादादी पलों यावत्तिष्ठति क्षेमचन्द्रव
४।१०७ णिक्मवरः । तावत्केनाप्यागत्य निवेदितमीदृशं तस्मै ॥६॥ यया चूतवृक्षस्याधो दृष्टो मुनिपुङ्गवो मयैकः । नासानन्यस्तदृष्टिरतिधर्मिष्ठः
00000000000000000 0000000
Jain Educ
o
n
For Person & Private Use Only
ON
Mainelibrary.org
AB