________________
0
215 एसो भणिजउ एवं । जह सप्पदट्टमेय जीवावसु परमकारुणिय। ॥६५॥ तो तब्बयणाणवरमारोवेऊण पवरसिवियाए । नीमओ साहुसयास तयभिमुहं भणियमेय च ॥६६॥ पनवसि दयाधम्म जइ सम्मं मुणसि जिणमयरहस्सं । ता सामि ! मजा मित्तं जीवावसु इय निसामे॥६७॥नय किपि मुणी जपइ जा ता जक्खेण अवयरिय पत्ते । भणियं इमेण महवासगणकंकेल्लिणो डालं ॥६८॥ भग्न, | तो रुटेणं इमस्स एवं कय मए सव्वं । मुणिचरणरेणुतिलय ता भाले कुणह एयस्स ॥६९॥ जेणेसुज्झचि मञ्चइ विसवियणाए विणावि | जत्तेण । जम्हा महाणुभावाण दसण सव्वदुइहरणं ।।७०॥ एसो महाणुभावो निस्संगो निम्ममो निरारंभो। मतप्ताइविरो निरओ निरयप्पहविभंगे ॥७१॥ तो तेणं हिटेणं कयं तहच्चेव सोवि विसमुक्को । उट्टे तक्खणं चिय सुचविउठुब्ब विम्हइओ ॥७२॥ पुच्छइ किमेस लोओ मिलिओ एगत्य, किंव कीलाओ। नच्चणगेयप्पमुहाओ ताओ सहसोवसंताओ? ॥७३॥ तो कहिए वुत्ते वित्थरो सो परमयोगी ॥६॥ ततस्तस्य पादमूले क्षिप्यतामेष मण्यतामेवम् । यथा सर्पदष्टमेतं जीवय परमकारुणिक 1 ॥६५॥ ततस्तद्वचनानन्तर| मारोप्य प्रवर शिबिकायाम् । नीतः साधुसकाशं तदभिमुखं भणितमेतञ्च ॥६६॥ प्रज्ञापयसि. दयाधर्म यदि सम्बग्वानासि जिनमतरहस्यम् । तदा स्वामिन् ! मम मित्रं जीवयेति निशम्य ॥१७॥ नच किमपि मुनिर्जल्पति यावत्तावद् यक्षणावतीर्य फो। मणितमनेन मद्वासस्थानककेल्लेः शाखा ॥६६॥ भग्ना, ततो रुष्टेनास्यैतत् कृतं मया सर्वम् । मुनिचरणरेणुतिलकं तस्माद् माले कुरुतस्य ॥१९॥ यनेष झटिति मुच्यते विषवेदनया विनापि यत्नेन । यस्मान्महानुभावानां दर्शनं सर्वदुःखहरणम् ॥७०॥ एष महानुमावो निस्सङ्गो निर्ममा निरारम्भः । मन्त्रतन्त्रादिविरतो निरतो निरयपयविभङ्गे ॥७॥ ततस्तेन हृष्टेन कृतं तथैव सोऽपि विषमुक्तः । उत्थाय तत्क्षणमेव सुप्तव्युत्थ इव विस्मितः ॥७२॥ पृच्छति किमेष लोको मिलित एकत्र, किंवा क्रीडाः । नर्तनगेयप्रमुखास्ताः सहसोपशान्ताः ! ॥७३॥ ततः कथिते वृत्तान्ते
0000000000000
Jain Educati
o
nal
For Personal & Private Use Only
W
inelibrary.org