________________
21
मु००
1१०८॥
GaeBosememor
मणि नमसेह । पिनावि धम्मलाभिय धम्मो कहिलं समान्चो ॥७॥ भो मो भव्वा ! भक्सायरम्मि बहुकुमयनीरमरियम्मि ।।
म०का किच्छेण लहइ बहो मुबोहिनिच्छिाइबोहित्यं ॥७५॥ लम्मति सुरसुहाई लमंति नरिंदविंदरिदीयो । नय भो सुबोहिरयणं लन्मइ मिच्छत्ततमहरणं ॥७६॥ बहुपुक्पावणिज्जं रज्जपि लभिज्ज चकवट्टीणं । न उणो सुबोहिबहुलाभसंगयं नरभवं विमलं ॥७७॥ सुच्चिय सुबोहिलामो जत्थ जिणो देवया विगयराओ । पंचमहब्बयधारी गुरुवि, जीवाइतत्ताण ॥७८॥ सम्मं च परित्राणं सम्मत्तं तं च विति जिणवसहा । संकाइदोसरहियं तं पालिता सुहीहोह ॥७९॥ संका पुबुट्ठिा कहिया तेर्सि सवित्यरा मुणिणा। अमनदसणाणं अहिलासो होइ पुणखा ॥८॥ सा सम्मत्तघरेहिं दूरं दूरेण होइ चइयव्वा । निरवज्जरयणलामे को कायमणीउ अहिलसेइ ? ॥८॥ इचाइक्त्विरे साहियम्मि सम्मत्तमूलजिणधम्मे । वणिखेमचंदसुंदरपमुहा बहवो जणा तत्य ॥८२॥ मुणिपायपंकयग्गे सम्म विस्तरतः स मुनि नमस्पति । मुनिनापि धर्मलाममुक्त्वा धर्मः कथयितुं समारब्धः ॥७४॥ भो भो भव्याः ! भवसागरे बहुकुमतनीरभृते । कृच्छ्ण लमते मग्नः सुबोषिनिश्छिद्रयानपात्रम् ॥७९॥ लभ्यन्ते सुरसुखानि लभ्यन्ते नरेन्द्रवृन्दद्धयः । न च भोः सुबोधिरलं लभ्यते | मिथ्यात्वतमोहरणम् ॥७६॥ बहुपुण्यप्रापणीय राज्यमपि लभेत चक्रवर्तिनाम् । न पुनः सुबोधिबहुलामसंगतं नरभवं विमलम् ॥७७॥ स | | एव सुबोधिलामो यत्र जिनो देवता विगतरागः । पञ्चमहाव्रतधारी गुरूपि, जीवादितत्त्वानाम् ॥७८॥ सम्यक् च परिज्ञानं सम्यक्त्वं तच्च ब्रुवन्ति जिनवृषमाः। शादिदोषरहितं तत्पालयन्तः सुखीभक्त ॥७९॥ शङ्का पूर्वोद्दिष्टाविता तेषां सविस्तरा मुनिना । अन्यान्यदर्शनानाममिलापो मवति पुनः कामा ८०॥ सा सम्यक्त्वघरैर्दूरं दूरेण भवति त्यक्तव्या। निरवधरललाभे कः काचमणीनमिलषति ? || ८१॥ इत्यादिविस्तरे कषिते सम्यक्त्वमूलजिनधौ । बाणक्लेमचन्द्रसुन्दरप्रमुखा बहवो जनास्तत्र ॥८२॥ मुनिपादपङ्कजस्याग्रे सम्यक्
१०८
Jain Edu
ational
For Personal &Private use only .
Hainelibrary.org