________________
217
ROOOOO0
म्मत्तमह वजिता । बज्जिचा मिच्छत् नियनियमेहेसु संपत्ता ॥८॥ पालिंति निरइयारं, अह अनया कोउमेण चवलता । | मिक्खूप मदं मंतुं बदम्म सुंदरो सुणइ ॥८॥ मित्तेण वारिगोवि हुन ठाइ भणइ य कहंति एएवि । झाणं नाणं निव्वाणसाहणं एत्व किम्जुचं? ॥८५॥ वो मणइ खेमचंदो इंदियवसयाण प्राणनाणाई । गयमज्जणतुल्लाई एसो य इमो समुवएसो ॥८६॥ क्याहि
"मणुलं मोषणं मुचा मणुनं सयणासणं । मणुगंसि अगारंसि मणुनं शायए मुणी ॥
मृद्वी शय्या प्रतिरूवाय पेया मध्ये मक्कं पानकं चापराहे । द्राक्षाखण्डं शर्करा चार्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥" अणुसोयणटाणं इमं सु संसारकारणं परमं । इंदियजयम्मि तम्हा सहलाई नाणचरणाई ॥८७॥ ता मित्त ! तुम मुल्लो रीरीकणएसु तुलुकयमुल्लो वेरुलियकायतुल्लतजंपिरो तह इसिजिहसि ॥४८॥ एवं निरुत्तरो सो कओवि मित्तेण खेमचंदेणं । अन्ननदसणग्ग| सम्यन्वमय प्रपद्य । वर्जयित्वा मिथ्यात्वं निजनिजगेहेषु संप्राप्ताः ॥८॥ पालयन्ति निरतिचारम् , अथान्यदा कौतुकेन चपलत्वात् । | मिस॒णां मठं गत्वा तदमै सुन्दरः शृणोति ॥८॥ मित्रेण वारितोऽपि खल न तिष्ठति भणति च कथयन्येतेऽपि । ध्यानं ज्ञानं निर्वाणसाघनमत्र किमयुक्तम् ! ॥४५॥ ततो भणति क्षेमचन्द्र इन्द्रियवशगानां ध्यानज्ञाने । गजमज्जनतुल्ये एष चायं समुपदेशः ॥८६॥
मनोहं मोजनं मुक्त्वा मनोज्ञ शयनासनम् । मनोज्ञेणारे मनोज्ञं ध्यायति मुनिः ॥ अनुश्रोतःप्रस्थानमिदं खलु संसारकारणं परमम् । इन्द्रियजये तस्मात् सफळे ज्ञानचरणे ॥४७॥ तस्माद् मित्र! त्वं स्खलितो रीरीकनकयोः कृततुल्यमूल्यः। वैदूर्यकाचतुल्यत्वजल्पिता तथा हसिम्यसे ॥८॥ एवं निरुत्तरः स कृतोऽपि मित्त्रेण क्षेमचन्द्रेण! अन्यान्यदर्शनग्रहासग्रह
OoBerno
For
& Private Use Only