________________
218
० ०
इअसम्गई नो परिचयइ॥८९॥तो अन्नया कयाई नीयो सूरीण पायमूलम्मि । ताणं च तेण कहियं वस्स सवं पुरा आसि ॥१०॥ तो तेहिं कहतेहिं धम्म, पत्थावमाणि भणिया । कंखाए बहुदोसा कहा य एसा समारदा ॥११॥ तथाहिवित्तसिहंडिपसूयावहासिय विबुहविहियमणतोस । तिदिवंव गोवइजुयं सिरिकलियं गयपुरं अत्थि ॥९॥ दरियारिसलहपसरस्स पावगो तत्य अत्यि अत्यीण । दालिद्ददारुदइणिकपच्चलो भूवई राया ॥९॥ तस्स समीवे कोविहु केययक्सियायो आगो सुइडो। भुयमित्तवली मगइ सो लक्खं वरिसवित्तीए ॥१४॥ तो भूवइणा भणिओ का सची, सो भणइ मह नत्विाची काविहु, सुकयं तु अत्थितं जेण दिह्रो सि ॥९८॥ तो तस्स खमाधारी विभवइ नरेसरं पणमिऊण । मह पहुणो गुणगणगुरुको सचिदुर्ग इपरजणदुलई | ॥९६॥ हारेइ न संगामे तह बुद्धी कावि सा, इमो जीए । सत्तुं उप्पन्नविरोहकारणंपि हु पसाएइ ॥९७॥ वो दाऊण पसायं | नो परित्यजति ॥८९॥ ततोऽन्यदा कदाचिद् नीतः सूरीणां पादमूले । तेभ्यश्च तेन कथितं तस्य स्वरूपं पुरासीत् R॥ ततस्तैः कस्यद्भिर्षम प्रस्तावमानीय माणताः । कासाया बहुदोषाः कथा चैषा समारब्धा ।।९१॥ वृत्तशिखण्डिप्रसूतावमासितं विदुषविहितमयस्तोषम्। त्रिदिवमिव गोपनियुतं श्रीकलितं मजपुरमासीत् ॥१२॥ दृप्तारिशलमप्रसरस्य पावकस्तत्रास्त्यर्थिनाम् । दारिद्रयदादहनकमत्ताने भूपती राजा ॥९॥ तस्य समीपे कोऽपि खलु केतकविषयादागतः सुभटः । मुनमात्रबलो मार्गयति स लक्ष वर्षवृत्त्या ॥९॥ ततो भूपतिना मणितःका शक्तिःस मणति मम नास्ति । शक्तिः कापि खलु सुकृतं वस्ति त्वं येन दृष्टोसि ॥९॥ ततस्तस्य खड्गधारी विज्ञपयति नरेश्वरं प्रयम्बा मम प्रमोर्मुलगणगुरोः शक्तिद्विकमितरजनदुर्लभम् ॥९॥ हारयति न संग्रामे तथा बुद्धिः कापि सा, अयं यया। शत्रुमुत्पन्नविरोधकारवमपिखलप्रसादयति ॥९॥
१५ या देवा
S१०९।
Jain Educa
ional
For Personal & Private Use Only
D
ainelibrary.org